________________
S
ACAERASACAD
जागरा ओहीरमाणीरति) सुप्तजागरा-अल्पनिद्रां कुर्वती ( इमेत्ति ) इमान् (एयारूवेत्ति) एतद्रूपान् (उरालेत्ति ) उदारान् (जाव सस्सिरीएत्ति ) यावत् सश्रीकान् ( चउद्दस महासुमिणेत्ति ) चतुर्दश महा-|| स्वमान् (पासित्ता णं पडिबुद्धत्ति ) दृष्ट्वा जागरिता ( तंजहा ) तद्यथा ( गय जाव सिहिं चत्ति ) गय इत्या-15 दितः सिहि चेति यावत् पूर्वोक्ताः स्वमा ज्ञेयाः (६)॥ (एएसि ण देवाणुप्पिअत्ति ) एतेषां देवानुप्रिय ! (उरालाणंति ) प्रशस्तानां (जाव चउदसण्हं महासुमिणाणंति) यावत् चतुर्दशानां महास्वप्नानां (के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइत्ति ) मन्ये-विचारयामि कः कल्याणकारी फलवृत्तिविशेषो भविष्यति ?, तत्र फलं-पुत्रादि वृत्तिः-जीवनोपायादिः, (तए णं से उसभदत्ते माहणे ) ततः स ऋषभदत्तो ब्राह्मणः ( देवाणंदाए माहणीएत्ति) देवानन्दायाः ब्राह्मण्याः ( अंतिएत्ति) अन्तिके-पाचे (एअमटुं सुच्चा) एतं अर्थ श्रुत्वा कर्णाभ्यां (निसम्मत्ति) निशम्य-चेतसा अवधार्य ( हट्टतुट्ठजावहियएत्ति) हृष्टः तुष्टः यावत् हर्षवशेन विमर्पद्धदयः (धाराहयकयंबपुप्फगंपिव समुस्ससिअरोमकूवेत्ति) मेघधारया सिक्तकदम्बवृक्षपुष्पवत् समुच्चमितानि रोमाणि कूपेषु यस्य सः, एवंविधः सन् ( सुमिणुग्गहं करेइति ) स्वप्नधारणं करोति (करित्तत्ति ) कृत्वा च (ईहं अणुपविसइ) ईहां-अर्थविचारणां प्रविशति (ईहं अणुपविसित्ता) तां कृत्वा च (अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविनाणेणंति ) आत्मनः-स्वात्मनः स्वाभाविकेन मतिपूर्वकेण बुद्धिविज्ञानेन, तत्र अनागतकालविषया मतिः वर्तमानकालविषया बुद्धिः विज्ञानं चातीतानागतवस्तुविषयं,
AHARASHTRA