SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ S ACAERASACAD जागरा ओहीरमाणीरति) सुप्तजागरा-अल्पनिद्रां कुर्वती ( इमेत्ति ) इमान् (एयारूवेत्ति) एतद्रूपान् (उरालेत्ति ) उदारान् (जाव सस्सिरीएत्ति ) यावत् सश्रीकान् ( चउद्दस महासुमिणेत्ति ) चतुर्दश महा-|| स्वमान् (पासित्ता णं पडिबुद्धत्ति ) दृष्ट्वा जागरिता ( तंजहा ) तद्यथा ( गय जाव सिहिं चत्ति ) गय इत्या-15 दितः सिहि चेति यावत् पूर्वोक्ताः स्वमा ज्ञेयाः (६)॥ (एएसि ण देवाणुप्पिअत्ति ) एतेषां देवानुप्रिय ! (उरालाणंति ) प्रशस्तानां (जाव चउदसण्हं महासुमिणाणंति) यावत् चतुर्दशानां महास्वप्नानां (के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइत्ति ) मन्ये-विचारयामि कः कल्याणकारी फलवृत्तिविशेषो भविष्यति ?, तत्र फलं-पुत्रादि वृत्तिः-जीवनोपायादिः, (तए णं से उसभदत्ते माहणे ) ततः स ऋषभदत्तो ब्राह्मणः ( देवाणंदाए माहणीएत्ति) देवानन्दायाः ब्राह्मण्याः ( अंतिएत्ति) अन्तिके-पाचे (एअमटुं सुच्चा) एतं अर्थ श्रुत्वा कर्णाभ्यां (निसम्मत्ति) निशम्य-चेतसा अवधार्य ( हट्टतुट्ठजावहियएत्ति) हृष्टः तुष्टः यावत् हर्षवशेन विमर्पद्धदयः (धाराहयकयंबपुप्फगंपिव समुस्ससिअरोमकूवेत्ति) मेघधारया सिक्तकदम्बवृक्षपुष्पवत् समुच्चमितानि रोमाणि कूपेषु यस्य सः, एवंविधः सन् ( सुमिणुग्गहं करेइति ) स्वप्नधारणं करोति (करित्तत्ति ) कृत्वा च (ईहं अणुपविसइ) ईहां-अर्थविचारणां प्रविशति (ईहं अणुपविसित्ता) तां कृत्वा च (अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविनाणेणंति ) आत्मनः-स्वात्मनः स्वाभाविकेन मतिपूर्वकेण बुद्धिविज्ञानेन, तत्र अनागतकालविषया मतिः वर्तमानकालविषया बुद्धिः विज्ञानं चातीतानागतवस्तुविषयं, AHARASHTRA
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy