________________
C
कृतस्वभावत्वात् (चंदो इव सोमलेप्से) चन्द्र इव सौम्यलेश्या, शान्तत्वात् (सूरो इव दित्ततेए सूर्य इव दीप्ततेजाः, द्रव्यतो देहकान्त्या भावतो ज्ञानेन ( जच्चकणगं व जायस्वे) जात्यकनकमिव जातं रूपं-खरूपं | यस्य स तथा, यथा किल कनकं मलज्वलनेन दीप्तं भवति तथा भगवतोऽपि खरूपं कर्ममलविगमेन अतिदीप्तं अस्तीति भावः ( वसुंधरा इव सम्बफासविमहे) वसुन्धरा इव-पृथ्वीव सर्वस्पर्शसहः, यथा हि पृथ्वी शीतोब्णादि सर्व समतया सहते तथा भगवानपि (सुहुअहुआसणे इव तेयसा जलंते) सुष्टु हुनो-घृतादिभिः सिक्त एवं विधो यो हुताशन:-अग्निस्तद्वत्तजसा ज्वलन् (नस्थि णं तस्म भगवंतस्स कत्थइ पडिबंधे भवइ) नास्त्ययं पक्षो यत्तस्य भगवतः कुत्रापि प्रतिबन्धो भवति, तस्य :भगवतः कुत्रापि प्रतिबन्धो नास्तीति भावः (से य पडियंधे चउबिहे पण्णत्त ) स च प्रतिबन्धः चतुर्विधः प्रज्ञप्तः ( तंजहा ) तद्यथा-(दवओ खित्तओ कालओ भावओ)द्रव्यतःक्षेत्रतःकालतः भावतश्च (दव्वओसचित्ताचित्तमीसिएसु दव्वेसु)द्रव्यतस्तु प्रतिबन्धः सचित्ताचित्तमिश्रितेषु द्रव्येषु, सचित्तं वनितादि अचित्तं आभरणादि मिश्रं सालङ्कारवनितादि तेषु, तथा (खित्तओ गामे वा) क्षेत्रतः कापि ग्रामे वा (नयरे वा) नगरे वा (अरण्णे वा) अरण्ये वा (खित्ते वा) क्षेत्रं-धान्यनिष्पत्तिस्थानं तत्र वा ( खले वा) खलं-धान्यतुषपृथकरणस्थानं तत्र वा (घरे वा) गृहे वा (अंगणेवा) अङ्गणं-गृहाग्रभागस्तत्र वा (नहे वा) नमः-आकाशं तत्र वा तथा (कालओ समए वा) कालतः समयः-सर्वसूक्ष्मकाला उत्पलपत्रशतवेधजीर्णपदृशाटिकापाटनादिदृष्टान्तसाध्यस्तत्र वा ( आवलियाए वा)
OLORSANGACACTC4%95