________________
भगवतः प्रतिबन्धा
भाव: सू. ११८ ॥१०९॥
आवलिका-असङ्ख्यातसमयरूपा (आणपाणुप वा) आनप्राणी-उच्छ्वासनिःश्वासकाला (थोवे वा) स्तोकःकल्प.सुबो- सप्तोच्छ्वासमानः (खणे वा)क्षणे-घटिकाषष्ठभागे वा (लवे वा) लवः-सप्तस्तोकमानः (मुहुत्ते वा) मुहूर्तःव्या०६ सप्तसप्ततिलवमानः (अहोरत्ते वा पक्खे वा मासे वा उऊ वा अयणे वा संबच्छरे वा ) अहोरात्रे वा पक्षे वा ॥१०९॥
मासे वा ऋतौ वा अयने वा संवत्सरे वा (अण्णयरे वा दीहकालसंजोए ) अन्यतरस्मिन् वा दीर्धकालसं
योगे-युगपूर्वाङ्गपूर्वादो (भावओ) भावतः (कोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, हासे वा) दाक्रोधे वा माने वा मायायां वा लोभे वा भये वा हास्ये वा (पिजे वा. दोसे वा, कलहे वा, अब्भक्खाणे वा)
प्रेम्णि वा-रागे वा द्वेष-अप्रीतो कलहे-वाग्युद्धे अभ्याख्याने-मिथ्याकलङ्कदाने (पेसुन्ने वा, परपरिवाए वा ) पैशुन्ये-प्रच्छन्नं परदोषप्रकटने परपरिवादे-विप्रकीर्णपरकीयगुणदोषप्रकटने ( अरहरई वा, मायामोसे वा ) मोहनीयोदयाचित्तोद्वगोरतिः रतिः-मोहनीयोदयाचित्तप्रीतिस्तत्र, मायया युक्ता मृषा मायामृषा तत्र (मिच्छादसणसल्ले वा) मिथ्यादर्शनं-मिथ्यात्वं तदेव अनेकदुःखहेतुत्वाच्छल्यं मिथ्यादर्शनशल्यं तत्र | (तस्स ण भगवंतस्म नो एवं भवइ ) तस्य भगवतः एवं पूर्वोक्तस्वरूपेषु द्रव्य १ क्षेत्र २ काल ३ भावेषु ४ कुत्रापि प्रतिबन्धो नैवास्तीति ।। (११८)॥
(से णं भगवं ) स भगवान् ( वासायासं वजं ) वर्षावासः-चतुर्मासी तां वर्जयित्वा ( अट्ट गिम्हहेमंतिए मासे) अष्टौ ग्रीष्महेमन्तसम्बन्धिनो मामान् (गामे एगराइए) ग्रामे एकरात्रिकः-एकरात्रिवसनस्वभावः
RRCRACREARSONARY