________________
., पुनः किवि सङ्कल्प: स्याल्यानि तृणमाण
(नगरे पंचराइए ) नगरे पश्चरात्रिकः, पुनः किंवि.? (वासीचंदणसमाणकप्पे) वासी-सूत्रधारस्य काष्ठच्छे|दनोपकरणं चन्दनं-प्रसिद्धं तयोर्द्वयोविषये समानसङ्कल्पः तुल्याध्यवसायः, पुनः किंवि.?(समतिणमणिलेढुकंचणे) तृणादीनि-प्रतीतानि नवरं लेष्टुः-पाषाणः, समानि-तुल्यानि तृणमणिलष्टुकाश्चनानि यस्य स तथा (सममुहदुक्खे ) समे सुखदुःखे यस्य स तथा (इहपरलोगअपडिबद्धे) इहलोके परलोके च अप्रतिबद्धः, अत एव (जीवियमरणे निरवकंखे) जीवितमरणयोर्विषये निरवकाङ्कने-वाञ्छारहितः ( संसारपारगामी ) | संसारस्य पारगामी (कम्ममत्तुनिग्घायणट्टाए) कर्मशत्रुनिर्घातना) (अब्भुट्टिए) अभ्युत्थितः-सोद्यमः (एवं च णं विहाह ) एवं-अनेन क्रमेण स भगवान् विहरति-आस्ते ॥ (११९)॥ ___(तस्स णं भगवंतस्स ) तस्य भगवतः (अणुत्तरेणं नाणेणं ) अनुत्तरेण-अनुपमेन ज्ञानेन (अगुसरेणं दसणेण)। अनुपमेन दर्शनेन (अणुत्तरेणं चारित्तणं ) अनुपमेन चारित्रेण ( अणुत्तरेणं आलएणं ) अनुपमेन आलयेनस्त्रीषण्ढादिरहितवसतिसेवनेन ( अणुत्तरेण विहारेणं) अनुपमेन विहारेण-देशादिषु भ्रमणेन (अणुत्तरेणं वीरिएणं) अनुपमेन वीर्येण-पराक्रमेण ( अणुत्तरेणं अजवेणं ) अनुपमेन आर्जवं-मायाया अभावस्तेन (अणुत्तरेणं महवेणं) अनुपमेन माईवं-मानाभावस्तेन (अणुत्तरेणं लाघवेणं) अनुपमेन लाघव-द्रव्यतः अल्पोपधित्वं भावतो गौरवनयत्यागस्तेन (अणुत्तराए खंतीए ) अनुपमया क्षान्त्या -क्रोधाभावेन ( अणुत्तराए मुत्तीए) अनुपमया मुक्त्या-लोभाभावेन (अणुत्तराए गुत्तीए ) अनुपमया गुप्त्या-मनोगुप्त्यादिकया
SALCHURCHASACANCE%A6