SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीविरविहाररीतिः द्वादशवर्षी तपः केवलं चसू.११९ १२० ॥११॥ (अणुत्तराए तुट्ठीए) अनुपमया तुष्टया-मनःप्रसत्या (अणुत्तरेणं सच्चसंजमतवसुचरियत्ति) अनुपमेन सत्य कल्प.मुबो-IC | संयमः-प्राणिदया तपो-द्वादशप्रकारं एतेषां यत्सुचरितं-सदाचरणं तेन कुत्वा ( सोवचियफलनिव्वाणमग्गेणं) व्या०६ सोपचयं-पुष्ट फलं-मुक्तिलक्षणं यस्य एवंविधो यः परिनिर्वाणमार्गो-रत्नत्रयरूपस्तेन, तदेवं उक्तेन सर्वगुण॥११०॥ समूहेन (अप्पाणं भावेमाणस्स ) आत्मानं भावयतो (दुवालस संबच्छराई विइकंताई) द्वादश संवत्सरा व्यतिक्रान्ताः, ते चैव-एक षण्णासक्षपणं ६ द्वितीयं षण्मासक्षपणं पञ्चदिनन्यून ११.२५ नव चतुर्मासक्ष. पणनि ४७-२५ द्वे त्रिमासक्षपणे ५३.२५ द्वे सार्द्धद्विमासक्षपणे ५८-२५ षट् द्विमासक्षपणानि ७०-२५ द्वे साईकमासक्षपणे ७३-२५ बादश १२ मासक्षपणानि ८५.२५ द्वासप्ततिः ७२ पक्षक्षपणानि १२१-२५ भद्रप्र. तिमा दिनदयमाना महाभद्रप्रतिमा दिनचतुष्कमाना सर्वतोभद्रप्रतिमा दशदिनमाना १२२-११ एकोनत्रिशदधिकं शतद्वयं षष्ठाः १३७-१९ द्वादश अष्टमाः १६८-२९ एकोनपश्चाशदधिकं शतत्रयं पारणानां १५०-१४ दीक्षादिनं १५०-१५, ततश्चेदं जातं-बारस चेव य वासा मासा छ नेव अद्धमासं च । वीरवरस्स भगवओ एसो छउमत्यपरिआओ॥१॥इदं च सर्व तपो भगवता निर्जलमेव कृतं, न कदापि च नित्यभक्तं चतुर्थभक्तं च कृतं, एवं च (तेरसमस्स संवरछरस्स) त्रयोदशस्य संवत्सरस्य (अंतरा वट्टमाणस्स ) अन्तरा-मध्ये वर्तमानस्य (जे से गिम्हाणं) योऽसौ ग्रीष्मकालस्य (दुचै मासे च उत्थे पक्खे) द्वितीयो मासः चतुर्थः पक्षः वइसाहसुद्धे) हादशैव च वर्षाणि मासाः पदेव भर्धमासश्च । वीरवरस्य भगवतः एष उपस्थपर्यायः ॥ १॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy