SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ वैशाख शुक्लपक्षः ( तस्स णं वेसाहसुद्धस्स दसमीपक्खेणं ) तस्य वैशाखशुद्धस्य दशमीदिवसे ( पाईणगामिणीए छायाए ) पूर्वगामिन्यां छायायां सत्यां ( पोरिसीए अभिनिविहाए ) पाश्चात्यपौरुष्यां अभिनिर्वृत्तायांजातायां सत्यां, कीशायां ? ( पमाणपत्ताए ) प्रमाणप्राप्तायां न तु न्यूनाधिकायां (सुच्चएणं दिवसेणं ) सुव्रतनामके दिवसे ( विजएणं मुहतेणं) विजयनानि मुहूर्त्ते ( जंभियगामस्स नगरस्स बहिया ) जृम्भिक ग्रामनामकस्य नगरस्य बहिस्तात् (उज्जुवालुगाए नईए तीरे) ऋजुवालुकायाः नद्याः तीरे (वेद्यावत्तस्स चेहयस्स) व्यावृत्तं नाम जीर्णं एवंविधं यच्चैत्यं - व्यन्तरायतनं तस्य ( अदूरसामंते ) नातिदूरे नातिसमीपे इत्यर्थः (मामागस् गाहावस्स) इयामाकस्य गृहपतेः - कौटुश्किस्य ( कट्टकरणंसि ) क्षेत्रे ( सालपायवस्स अहे) सालपादपस्य अधो ( गोदोहियाए ) गोदोहिकया ( उक्कुडियनिसिजाए ) उत्कटिका निषद्यया ( आयावणार आयावेमाणस्स ) आतापनया आतापयतः प्रभोः (छट्टेणं भत्तेणं अपाणएणं ) षष्ठेन भक्तेन जलरहितेन ( हत्थुत्तराहिं ) नवत्तणं जोगमुबागएणं ) उत्तराफल्गुनीनक्षत्रे चन्द्रेण योगं उपागते सति ( झाणंतरियाए वमाणस्स ध्यानस्य अन्तरे - मध्यभागे वर्त्तमानस्य, कोऽर्थः ?-- शुक्लध्यानं चतुर्धा - पृथक्त्ववितर्क सविचारं १ एकत्ववितर्क अविचारं २ सूक्ष्मक्रियं अप्रतिपाति ३ उच्छिन्नक्रियं अनिवर्त्ति ४, एतेषां मध्ये आद्यभेदद्वये ध्याते इत्यर्थः ( अनंते) तोअनन्तवस्तुविषये ( अगुत्तरे ) अनुपमे ( निवाघाए ) निर्व्याघाते भिस्यादिभिरस्खलिते ( निराव
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy