SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ धुत्वे वर्णन स्नेहेन न लिप्यते इत्यर्थः, तथा (संखो इव निरंजणे) शङ्ग इव निरञ्जनो, रञ्जनं-रागायुपरञ्जनं तेन शून्यत्वात् कल्प.मुबो (जीवे इव अप्पडिहयगई)जीव इव अप्रतिहतगतिः,सर्वत्रास्खलितविहारित्वात् (गगणमिव निरालंबणे)गगनमिव हावीरस्य साव्या०६ | निरालम्बनः, कस्याप्याधारस्य अनपेक्षणात् (वाउच अपडिबद्धे) वायुरिव अप्रतिबद्धः, एकस्मन् स्थाने काप्य ॥१०८॥ ॥१०८॥ | वस्थानाभावात् ( सारयमलिलं व सुद्धहियए) शारदसलिलमिव शुद्धहृदयः, कालुष्याकलङ्कितत्वात् (पुक्खहारपत्तं व निरुवलेवे) पुष्करपत्रं-कमलपत्रं तदन्निरुपलेपः, यथा कमलपत्रे जललेपो न लगति तथा भगवतोऽपि कर्मलेपो न लगतीत्यर्थः (कुम्मो इव गुत्तिदिए) कूर्म इव गुप्तेन्द्रियः (खग्गिविमाणं व एगजाए ) खड्गीविषाणमिव एकजातः, यथा खगिनः-श्वापदविशेषस्य विषाणं-शृङ्गं एकं भवति तथा भगवानपि, रागादिना |सहायेन च रहितत्वात् (विहग इव विप्पमुके) विहग इव विप्रमुक्त, मुक्तपरिकरत्वात् अनियतनिवासाच (भारंडपक्खीव अपमत्ते) भारण्डपक्षीव अप्रमत्तः, भारण्डपक्षिणोः किलैकं शरीरं, यतः–एकोदराः पृथग्ग्रीवास्त्रिपदा मत्यभाषिणः । भारण्डपक्षिणस्तेषां, मृतिभिन्नफलेच्छया ॥१॥ ते चात्यन्तंअप्रमत्ता एवं जीवन्तीति तदुपमा (कुंजरो इव सोंडीरे) कुञ्जर इव शौण्डीरः, कर्मशत्रून प्रति शूरः (वसभो इव जायथामे) वृषभ इव जातस्थामा-जातपराक्रमः, स्वीकृतमहावतभारोद्वहनं प्रति समर्थत्वात् (सिंहो इव दुद्धरिसे) सिंह इव दुर्द्धर्षः, परीषहादिश्वापदैरजय्यत्वात् ( मदरो इव अप्पकंपे) मन्दर इव-मेरुरिव अप्रकम्पः, उपसर्गवातेः अचलितत्वात् (सागरो इव गंभीरे) सागर इव गम्भीरः, हर्षविषादादिकारणसद्भावेऽपि अवि. AAGACASSACRORE KARANAGACACILOCAL
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy