SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ बता-सबो- ध्या०८ आर्यनागिलादिसविरावली ॥१६४॥ INE ॥१६॥ AAAAAA% (अंतेवासी चतारि थेरा) शिष्याः चत्वारः स्थविराः अभूवन् (थेरे अन्जनाइले, थेरे अज्जपोभिले, थेरे अज्जज. यंते, थेरे अज्जतावसे) स्थविरः आर्यनागिला स्थविरः आर्यपौमिलः स्थविरः आर्यजयन्तः स्थविरः आर्यतापसः (थेराओ अज्जनाइलाओ अज्जनाइला साहा निग्गया) स्थविरात् आर्यनागिलात् आर्यनागिला शाखा निर्गता । (थेराओ अज्जपोमिलाओ अज्जपोमिला साहा निग्गया) स्थविराद् आर्यपोमिलादु आर्यपोमिला शाखा | निर्गता (थेराओ अज्जजयंताओ अज्जजयंती साहा निग्गया) स्थविरात् आर्यजयन्तात् आर्यजयन्ती शाखा निर्गता (थेराओ अज्जतावसाओ अज्जतावसी साहा निग्गया) स्थविरात् आर्यतापसात् आर्यतापसी शाखा | निर्गता इति ॥ (६)॥ अथ विस्तरवाचनया स्थविरावलीमाह-(वित्थरवायणाए पुण अज्जजसभद्दाओ पुरओ थेरावली एवं पलोइज्जइ) विस्तरवाचनया पुनः आर्ययशोभद्रात् अग्रतः स्थविरावली एवं प्रलोक्यते, तत्रास्यां किल वाचनायां भूरिशो भेदा लेखकदोषहेतुका ज्ञेयाः, तत्तत्स्थविराणां शाखाः कुलानि च प्रायः सम्प्रति न ज्ञायन्ते, नामान्तरेण तिरोहितानि भविष्यन्तीति तत्र तद्विदः प्रमाणं, तत्र कुलं-एकाचार्यसन्ततिर्गणस्तु-एकवाचनाऽऽचारमुनिसमुदायः, यदुक्तं-"तित्थ कुलं विनयं एगायरिअस्स संतई जा उ।दुबह कुलाण मिहो पुण साविक्खाणं गणो होइ । १॥" शाखास्तु एकाचार्यसन्ततावेव पुरुषविशेषाणां पृथक पृथगन्वयाः, अथवा । तत्र कुलं विज्ञेयं एकाचार्यस्य संतति तु । द्वयोः कुलयोमिथः पुनः सापेक्षयोर्गणो भवति ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy