SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ उवागच्छइ ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य च (आलोए) आलोके-दर्शनमात्रे (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( पणामं करेइ ) प्रणामं करोति ( पणामं करिता ). प्रणामं कृत्वा च ( देवाणंदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः ( सपरिजणाए ) सपरिवारायाः (ओसोafi ) अवस्वापिनीनिद्रां (दलइ ) ददाति ( दलित्ता ) तां दत्त्वा च ( असुभे पुग्गले ) अशुचीन् पुद्गलान्, अपवित्रानित्यर्थः (अवहरइ ) अपहरति - दूरीकरोति ( अवहरिता ) तथा कृत्वा च ( सुभे पुग्गले ) शुभान् पुद्गलान्, पवित्रपुद्गलानित्यर्थः (पक्खिवइ) प्रक्षिपति, (पक्खिवित्ता) प्रक्षिप्य च ( अणुजाणउ मे भयवंतिकडु ) अनुजानातु - आज्ञां ददातु मह्यं भगवान् इतिकृत्वा इत्युक्त्वा ( समणं भगवं महावीरं ) श्रमण भगवन्तं महावीरं ( अव्वाबाहं) व्याबाधारहितं ( अव्वाबाहेणं ) अव्याबाधेन सुखेन (दिव्वेणं पहावेणं) दिव्येन प्रभावेण ( करयलसंपुडेणं गिण्हइ ) करतलसम्पुटे गृह्णाति, न च तेन गृह्यमाणस्यापि गर्भस्य काचित् पीडा स्यात्, यदुक्तं भगवत्यां - 'पभू णं भंते! हरिणेगमेसी सकदूए इत्थीगन्भं नहसिरंसि वा रोमकूवंसि वा साह १ प्रणामक्रियादर्शनेन शक्रस्तवपाठाभ्युपगमकारिणां च्यवनद्वयाभ्युपगमवतां जडिममन्नानामत्रापि शक्रस्तवाभ्युपगमप्रलंगः ३ प्रभुः भदन्त ! हरिणैगमेषी शक्रदूतः स्त्रीगर्भ आयाधां या विद्याध वा उत्पादयेत् छविच्छेदं पुनः कुर्यात् २ 'रुहिर कलमलाणि य न हवन्तीति वाक्यं तु विशिष्टाशुचिपुत्रलनिषेधख्यापकं प्रक्षेप्यदिव्यपुलापेक्षया वाऽत्राशुचिपुद्गलाः । नखशिरसि वा रोमकूपे वा मोक्तुं वा निष्कासयितुं वा ?, हन्त प्रभुः, नैव तस्य गर्भस्य २ ( भग० सू० १८६ ) गर्भसंक्रामणं
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy