________________
S
गर्भपराः
कल्प.सुबोव्या०२
वृत्तिः ॥३४॥
॥३४॥
ARAH
रित्तए वा निहरित्तए वा?, हंता पभू , नो चेव णं तस्स गम्भस्स आबाहं वा विवाहं वा उप्पाएज्जा, छविच्छेअं | पुण करिजा' छविच्छेद-त्वक्छेदनं अकृत्वा गर्भस्य प्रवेशयितुं अशक्यत्वादिति (करयलसंपुडेणं गिण्हित्ता) हस्ततलसम्पुटे गृहीत्वा च (जेणेव खत्तियकुण्डग्गामे नयरे) यत्रैव क्षत्रियकुण्डग्रामनगरं (जेणेव सिद्धस्थस्स खत्तियस्स गिहे ) यत्रैव सिद्धार्थस्य क्षत्रियस्य गृहं (जेणेव तिसला खत्तियाणी) यत्रैव त्रिशला क्षत्रियाणी (तेणेव उवागच्छइ ) तत्रैव उपागच्छति (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्या: (सपरिअणाए) परिवारसहितायाः (ओसोवणिं) अवस्वापिनी निद्रा (दलइ) ददाति (दलित्ता) तां दत्त्वा च ( असुभे पुग्गले अवहरइ) अशुभानु पुद्गलान् दूरीकरोति (अवहरित्ता) तथा कृत्वा ( सुभे पुग्गले पक्खिवइ ) शुभान् पुद्गलान् प्रक्षिपति, (पक्खिवित्ता) प्रक्षिप्य च (समणं भगवं महावीरं) श्रमणं भगवन्तं महावीरं (अव्वाबाहं ) व्याबाधारहितं (अब्वाबाहेणं) अव्यायाधेन-सुग्वेन (दिव्वेणं पहावेणं) दिव्येन प्रभावेण (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (कुच्छिसि गन्भत्ताए) कुक्षौ गर्भतया (साहरइ) मुञ्चति, अत्र गर्भाशयात् गर्भाशये गर्भाशयात् योनौ योनेर्गर्भाशये योनेर्योनौ इति गर्भसंहरणे चतुर्भङ्गी संभवति, तत्र योनिमार्गेण आदाय गर्भाशये मुश्चतीत्ययं तृतीयो भङ्गोऽनुज्ञातः शेषाश्च निषिद्धाः | श्रीभगवतीसूत्रे ( जेविअ णं से तिसलाए खत्तिआणीए गम्भे) योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्याः
, गर्भसंक्रमस्यापि कल्याणकता चेत् जन्ममहादिवत् स्वयं स्यात् कर्त्तव्यमिदं, न नियुक्तः कारणीयं २- भग• २१९ पत्रे सू०१८६)
*
***