SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ गर्भः पुत्रीरूपः (तंपिअ) तमपि गर्भ ( देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (कुच्छिसि गम्भत्ताए) (कुक्षिविषये गर्भतया ( साहरइ ) मुञ्चति (साहरित्ता) मुक्त्वा च ( जामेव दिसिं पाउन्भूए ) यस्याः एव दिशः| IMI आज्ञाप्रसकाशात् प्रादुर्भूतः-आगतः (तामेव दिसिं पडिगए) तस्यां एव दिशि पश्चाद्गतः स देव इति ॥ (२७) ॥ त्यपेणंसू, (ताए उक्किट्ठाए) तया अन्येषां गतिभ्यो मनोहरया (तुरिआए) चित्तौत्सुक्यवत्या (चवलाए) कायचापल्ययुक्तया (चंडाए) अत्यन्ततीव्रया (जयणाए) सकलगतिजेच्या ( उधुयाए) उधुतया (सिग्याए ) अत एव शीघ्रया (दिव्वाए ) देवयोग्यया ( देवगईए) ईदृश्या देवगत्या (तिरिअमसंखिजाणं) तिर्यग् असङ्ख्ये. यानां ( दीवसमुदाणं मझमज्झेणं) द्वीपसमुद्राणां मध्यंमध्येन-मध्यभागेन भूत्वा (जोयणसयसाहस्सि| एहिं) योजनलक्षप्रमाणाभिः (विग्गहेहिं) वींखाभिः-विग्रहैः-पदन्यासान्तरैः, वींखाभिर्गतिभिरित्यर्थः (उप्पय|माणे) ऊर्ध्व उत्पतन् २ (जेणामेव सोहम्मे कप्पे) यत्र स्थाने सौधर्मे कल्पे (सोहम्मवडिंसए विमाणे) सौधर्माव तंसकविमाने (सकंसि सीहासणंसि) शक्रनामनि सिंहासने (सक्के देविंदे देवराया) शक्रो देवेन्द्रः देवराजो|ऽस्ति ( तेणामेव उवागच्छइ) तत्रैव स्थाने उपागच्छति (उवागच्छित्ता) उपागत्य च (सक्कस्स देविंदस्स देवरन्नो) शक्रस्य देवेन्द्रस्य देवराजस्य (तमाणत्तिअं खिप्पामेव ) तां पूर्वोक्तां आज्ञा शीघ्रमेव (पञ्चप्पिणइ) प्रत्यर्पयति-कृत्वा निवेदयति स देव इति ।। (२८)॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy