SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ॥ अथ तृतीयं व्याख्यानं प्रारभ्यते ॥ ५ पुष्पदाम KKRISARAKAROKAR .. (तओ पुणो) ततः पुनर्नभस्तलादवपतद् दाम-पुष्पमाल्यं त्रिशला पञ्चमे स्वप्ने पश्यति इति योजना, अथ किंविशिष्टं पुष्पदाम ?-(सरसत्ति) सरसानि-सद्यस्कानि (कुसुमत्ति) कुसुमानि-पुष्पाणि येषु एवंविधानि यानि (मंदारदामत्ति) मन्दारदामानि कल्पवृक्षमाल्यानि तैः(रमणिजभूअं) रमणीयभूतं, अतिमनोहरमित्यर्थः, पुनः किंवि०?-(चंपगासोगत्ति) चम्पकः प्रतीतः, अशोकोऽपि प्रतीतः तथा (पुन्नगनागपियंगुसिरिसत्ति) पुन्नागनागप्रियङ्गुशिरीषाः वृक्षविशेषाः, तथा(मुग्गरत्ति) मुद्गरःप्रतीतः (मल्लिआजाइजूहिअत्ति)मल्लकाजातियूथिकावल्लीविशेषाः प्रतीताः (अंकोल्लत्ति) अङ्कोल्लः मतीतः (कोजकोरिंटत्ति) कोजकोरण्टौ अपि वृक्षविशेषौ (पत्तद| मणयत्ति) दमनकपत्राणि, तथा (नवमालिअत्ति) नवमालिका लताविशेषः (बउलत्ति) बउलसिरी इति नामा बकुलवृक्षविशेषः (तिलयत्ति) तिलकनामा वृक्षविशेषः (वासंतिअत्ति) वासन्तिकाऽपि लताविशेषः (पउम्मुप्प| लत्ति) पद्मानि-सूर्यविकाशिकमलानि उत्पलानि-चन्द्रविकाशिकमलानि (पाडलकुंदाइमुत्तत्ति) पाटलकुन्दातिमुक्ताः वृक्षविशेषाः (सहकारत्ति) सहकारःप्रतीतः, एतेषां चम्पकाशोकादीनां सहकारान्तानां कुसुमानां-पुष्पाणां (सुरभिगंधि )सुरभिः-घ्राणतर्पणो गन्धो यत्र तत्तथा, पुनः किंवि०१-(अणुवममणोहरेणं गंधेणं) अनुपमो KAHAKAKARANASISARAISAE3%
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy