SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ कल्प-सुबो बा.७ ॥१३७॥ दानं दीक्षा चसू.१७२ ॥१३७॥ SHSASCARCA5643A% दिक्खासमए करो होही ॥११॥ अथ नेमिनं सपरिकरः समुद्रविजयो जगौ-नाभेयाद्याः कृतोहाहाः, मुक्ति | जग्मुर्जिनेश्वराः। ततोऽप्युच्चैः पदं ते स्यात् , कुमार ! ब्रह्मचारिणः ॥ १२॥ नेमिराह-हे तात ! क्षीणभोगक ऽिहमस्मि,किञ्च-एकस्त्रीसंग्रहेऽनन्तजन्तुसङ्घातघातके । भवतां भवतान्तेऽस्मिन् , विवाहे कोऽयमाग्रहः ॥१३॥ अत्र कवि:-मन्येऽङ्गनाविरक्तः परिणयनमिषेण नेमिरागत्य । राजीमती पूर्वभवप्रेम्णा समकेतयन्मुक्त्यै ॥ १४ ॥ . (अरहा अरिहनेमी) अर्हन अरिष्टनेमिः (दक्खे जाव तिन्नि वाससयाई) दक्षः यावत् त्रीणि वर्षश| तानि (कुमारे अगारवाममज्झे वसित्ता) कुमारः सन् गृहस्थावस्थामध्ये उषित्वा (पुणरवि लोयंतिएहिं सव्वं |तं चेव भाणियव्वं ) पुनरपि लोकान्तिकाः इत्यादि सर्वं तदेव पूर्वोक्तं भणितव्यं, लोकान्तिका देवाः यथा-जय निर्जतकन्दर्प !, जन्तुजाताभयप्रद ! । नित्योत्सवावतारार्थ, नाथ ! तीर्थ प्रवर्त्तय ॥१॥ इति स्वामिनं प्रोच्य स्वामी वार्षिकदानानन्तरं त्रिभुवनमानन्दयिष्यतीति समुद्रविजयादीन् प्रोत्माहयन्ति स्म, ततः सर्वेऽपि सन्तुष्टाः ( जाव दाणं दाइयाणं परिभाइत्ता ) यावत् धनं गोत्रिकाणां विभज्य-दत्त्वा, दानविधिस्तु श्रीवीरवद् ज्ञेयः॥ (१७२ )॥ (जे से वासाणं पढमे मासे दुच्चे पक्खे ) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे) श्रावणस्य शुक्ल: पक्षः (तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं) तस्य श्रावणशुद्धस्य षष्ठीदिवसे (पुवण्हकालसमयंसि) पूर्वाह्नकालसमये (उत्तरकुराए सीयाए ) उत्तरकुरायां शिविकायां स्थितः ( सदेवमणुआसुराए %
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy