________________
राजीमत्या शोक
अज्जवि निल्लज्ज जीविअं वहसि । अन्नत्य बद्धराओ जह माहो अत्तणो जाओ॥५॥ पुनानःश्वस्य सोपालम्भ जगाद-जेइ सयलसिद्धभुत्ताइ मुत्तिगणिआइ धुत्त ! रत्तोऽसि । ता एवं परिणयणारंभेण विडंबिआ किमहं ? | ॥ ६ ॥ सख्यौ सरोष-लोअपसिद्धी वत्तडी सहिए इक्क सुणिज । सरलं विरलं सामलं चुक्किी विही करिज ॥ ७॥ पिम्मरहिअंमि पिअसहि ! एअंमिवि किं करेसि पिअभावं? । पिम्मपरं कपि वरं अन्नयरं ते करि|स्सामो॥ ८॥राजीमती की पिधाय-हा अश्राव्यं किं श्रावयथ:-जैइ कहवि पच्छिमाए उदयं पावेइ दिणयरो तहवि । मुत्तूण नेमिनाहं करेमि नाहं वरं अन्नं ॥ ९॥ पुनरपि नेमिनं प्रति-व्रतेच्छुरिच्छाऽधिकमेव दत्से, त्वं याचकेभ्यो गृहमागतेभ्यः । मयाऽर्थयन्त्या जगतामधीश !, हस्तोऽपि हस्तोपरि नैव लब्धः॥१०॥ अथ | विरक्ता राजीमती प्राह-जइविह एअस्म करो मज्झ करे नो अ आसि परिणयणे । तहवि सिरे मह सुच्चिअ
+SONAGACASNA
यदि सकलसिद्धभुक्तायां मुक्तिगणिकायां धूर्त ! रक्तोऽसि । तत एवं परिणयनारम्भेण विडम्बिता किमहम् ! ॥ ६ ॥ २ कोकप्रसिद्धा वार्ता सखि ! एका श्रूयते । सरलं विरलं श्यामलं विस्मृत्य विधिः कुर्यात् ॥ ७॥ ३ प्रेमरहिते प्रियसखि ! एतस्मिन्नपि किं करोषि प्रियभावं ? । प्रेमपरं कमपि वरं अन्यतरं ते करिष्यामः ॥ ८ ॥ ४ यदि कथमपि पश्चिमायामुदयं प्राप्नोति दिनकरस्तथापि । मुक्त्वा नेमिनाथं करोमि नाहं वरमन्यम् ॥ ९॥ ५ यद्यपि एतस्य करो मम करे न चासीत्परिणयने । तथापि शिरसि ! मम स एव दीक्षासमये करो भविष्यति ॥ १०॥