________________
कस्प-मुबोब्या०७ ॥१३६॥
तणभक्खणं च वणवासो । अम्हाण निरवराहाण जीविअं रक्ख रक्ख पहो।॥३॥ एवं सर्वेऽपि पशवः
समक्षुता स्वामिनं प्रति विज्ञपयन्ति, तावत् स्वामी बभाषे-भो पशुरक्षकाः मुञ्चत मुश्चत इमान् पशून् नाहं विवाह
प्रार्थना करिष्ये, पशुरक्षकाः श्रीनेमिवचसा पशून् मुञ्चन्ति स्म, सारथिरपि रथं निवर्तयते स्म, अन कविः-हेतुरिन्दोः कलङ्के यो, विरहे रामसीतयोः। नेमे राजीमतीत्यागे, कुरङ्गः सत्यमेव सः॥१॥ समुद्रविजयशिवादेवीप्रमुखजनास्तु शीघ्रमेव रथं स्खलयन्ति स्म, शिवा च सवाष्पं ब्रूते-पत्थेमि जणिणवल्लह ! वच्छ तुमं पढमपत्थणं | किंपि । काऊण पाणिगहणं मह से निअवहूवयणं ॥१॥ नेमिरीह-मुश्चाग्रहमिमं मातर्मानुषीषु न मे मन:15 मुक्तिस्त्रीसङ्गमोत्कण्ठसोत्कंटमवतिष्ठते ॥२॥ यतः-या रागिणि विरागिण्यस्ताः स्त्रियः को निषेवते ? । अतोऽहं कामये मुक्ति, या विरागिणि रागिणी ॥३॥ इत्यादि, राजीमती-हा देव ! किमुपस्थितमित्युक्त्वा मूर्चा प्राप्ता सखीभ्यां चन्दनद्रवैराश्वासिता कथमपि लब्धसञ्ज्ञा सबाष्पं गाढवरेण पाह-हा जायवकुलदिणयर ! हा निरुवमनाण हा जगस्सरण !। हा करुणायर सामी ! म मुत्तूणं कहं चलियो ॥ ४ ॥ हाँ हिअय धिट्ट निदुर
SHOCHSCHICAGISCHE
१ प्रार्थयामि जननीवल्लभ ! वत्स त्वां प्रथमप्रार्थनां' कामपि । कृत्वा पाणिग्रहणं मम दर्शय निजवधूवदनम् ॥ ★ दिनकर ! हा निरुपमज्ञान ! हा जगच्छरण ! । हा करुगाकर ! स्वामिन् ! मां मुक्त्वा कथं चलितः ? ॥ ४ ॥
निष्ठुर ! अद्यापि निर्लज! जीवितं वहसि । अन्यत्र बद्धरागो यदि नाथ आस्मनो जातः ॥ ५॥ .
२ हा यादवकुलहा हृदय ! धृष्ट
३