SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ वाद: रांवृचिः BASICALCANARASHTRA नयणे ३। भुजे मरीअं४ चित्ते रेहा ५ कसिणावि गुणहेऊ ॥२॥ इति कृष्णवस्त्वाश्रयणे गुणाः । खोरं लवणं १ दहणं हिमं च २ अइगोरविग्गहो रोगी ३। परवसगुणो अ चुण्णो ४ केवलगोरत्तणेऽवगुणा ॥३॥ एवं परस्परं तासां जल्पे जायमाने श्रीनेमिः पशूनामार्तस्वरं श्रुत्वा साक्षेप-हे सारथे ! कोऽयं दारुणः स्वरः ?, सारथिः प्राह-युष्माकं विवाहे भोजनकृते समुदायीकृतपशूनामय स्वर इत्युक्ते खामी चिन्तयति स्म-धिग विवाहोत्सवं यत्रानुत्सवोऽमीषां जीवानां, इतश्च 'हल्ली सहिओ! किं मे दाहिणं . चक्खू परिप्फुरह'त्ति वदन्ती राजीमती प्रति सख्यौ-प्रतिहतममङ्गलं ते इत्युक्त्वा थुथुत्कारं कुरुतः, नेमिस्तु-हे सारथे ! रथमितो निवर्त्तय, अत्रान्तरे नेमि पश्यन्नेको हरिणः स्वग्रीवया हरिणीग्रीवां पिधाय स्थितः, अत्र कविघटना-स्वामिनं वीक्ष्य हरिणो बते-मा पहरसु मा पहरसु एअं मह हियहारिणिं हरिणिं । सामी! अम्हं मरणावि दुस्सहो पिअतमाविरहो॥१॥ हरिणी नेमिमुखं निभाल्य हरिणं प्रति ब्रूते-एसो पसन्नवयणो तिहुअणसामी अकारणं बंधू । ता विष्णवेसु वल्लह ! रक्खत्थं सव्वजीवाणं ॥ २॥ हरिणोऽपि पत्नीप्रेरितो नेमि ब्रूते-निज्झरणनीरपाणं अरण्ण १क्षारं लवणं दहनं हिमं च अतिगौरविग्रहो रोगी । परवशगुणश्च चूर्ण: केवलगौरत्वेऽवगुणाः ॥३॥ २ हले सख्यः किं मम दक्षिणं चक्षुः परिस्फुरति ? ३ मा प्रहर मा प्रहर एतां मम हृदयहारिणी हरिणीं । स्वामिन् ! अस्माकं मरणाइपि दुस्सहः प्रियतमाविरहः ॥१॥ एष प्रसन्नवदनः त्रिभुवनस्वामी अकारणबन्धुः । तस्माद् विज्ञपय वल्लभ ! रक्षार्थ सर्वजीवानां ॥२॥ ५ निझरणनीरपानं भरण्यतृणभक्षणं च बनवासः । अस्माकं निरपराधानां जीवितं रक्ष रक्ष प्रभो! ॥६॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy