SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ मृगलोनादिहास्य ॥१३५॥ ध्वजः सुरेन्द्रः किम् । किं वा मम पुण्यानां प्राग्भारो मूर्तिमानेषः ? ॥ १ ॥ तस्य विधातुः करयोरात्मानं कल्प-मुबो- न्युञ्छनं करोमि मुदा । येनैष वरो विहितः सौभाग्यप्रभृतिगुणराशिः ॥२॥ मृगलोचना राजीमत्यभिप्राय व्या.७टा परिज्ञाय सप्रीतिहासं-हे सखि ! चन्द्रानने ! समग्रगुणसम्पूर्णेऽपि अस्मिन् वरे एक दूषणं अस्त्येव, परं वरा॥१३५॥ र्थिन्यां राजीमत्यां शृण्वत्यां वक्तुं न शक्यते, चन्द्राननाऽपि-हे सखि ! मृगलोचने ! मयाऽपि तद् ज्ञातं, परं साम्प्रतं मौनमेवाचरणीयं, राजीमत्यपि बृपया मध्यस्थतां दर्शयन्ती-हे सख्यौ ! यस्याः कस्या अपि भुवनाद्भुतभाग्यधन्यायाः कन्याया अयं वरो भवतु, पर सर्वगुणसुन्दरेऽस्मिन् बरे दूषणं तु दुग्धमध्यात् पूतरकर्षणप्रायं असम्भाव्यमेद, तदनु ताभ्यां सविनोदं कथितं-भो राजीमति ! वरः प्रथमं गौरो विलोक्यते, अपरे गुणास्तु परिचये सति ज्ञायन्ते, तद्गौरत्वं तु कजलानुकारमेव दृश्यते, राजीमती सेयं सख्यौ प्रत्याह-अय यावत् युवां चतुरे इति मम भ्रमोऽभवत्, साम्प्रतं तु स भग्नः, यत् सकलगुणकारणं श्यामत्वं भूषणमपि दूषणतया प्ररूपित, शृणुतं तावत् सावधानीभूय भवत्यौ श्यामत्वे श्यामवस्त्वाश्रयणे च गुणान् केवलगौरत्वे दोषांश्च, तथाहि-भू १ चित्तवल्लि २ अगुरू ३ कत्थूरी ४ घण ५ कणीणिगा ६ केसा ७। कसवदृ ८ मसी ९ रयणी १० कसिणा एए अणग्यफला ॥१॥ इति कृष्णत्वे गुणाः, कप्पूरे अंगारो१चंदे चिंधं २ कणीणिगा १ भूः चित्रवल्ली अगुरु कस्तूरी धनः कनीनिका केशाः । कघपट्टो मषी रजनी कृष्णा एते अनर्धफलाः ॥१॥ २ करे भंगारः चन्द्रे चिकनीनिका नयने । भोज्ये मरीचं चित्रे रेखा कृष्णा अपि गुणहेतवः॥ २ ॥ RADIOLOGISC067903 PRASNACKAGAJALA
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy