SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ दीक्षा सू. १७२ केवलं सू.१७३ FAAAAAAAACAE परिसाए) देवमनुष्यासुरसहितया पर्षदा (समणुगम्ममाणमग्गे ) समनुगम्यमानमार्गः ( जाव बारवईए नयरीए मज्झमज्झेणं निग्गच्छद) यावत् द्वारवत्याः नगर्याः मध्यभागेन निर्गच्छति (निग्गच्छित्ता) निर्गत्य (जेणेव रेवयए उजाणे) यन्त्रैव रैवतकं उद्यानं (तेणेव उवागच्छद) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य ( असोगवरपायवस्स अहे) अशोकनामवृक्षस्य अधस्तात् ( सीयं ठावेइ ) शिबिकां स्थापयति (ठावित्ता) संस्थाप्य (सीयाओ पञ्चोकहइ) शिविकातः प्रत्यवतरति ( पच्चोरुहित्ता ) प्रत्यवतीर्य ( सयमेव आभरणमल्लालंकारं ओमुयड ) स्वयमेव आभरणमालयालङ्कारान् अवमुञ्चति (सयमेव पंचमुट्टियं लोयं करेइ ) स्वयमेव पञ्चमौष्टिकं लोचं करोति (करित्ता) कृत्वा च ( छटेणं भत्तणं अपाणएणं ) षष्ठेन भक्तेन अपानकेन-जलरहितेन (चित्ताहिं नक्खत्तेणं जोगमुवागएणं ) चित्रायां नक्षत्रे चन्द्रयोग उपागते मति ( एगं देवदूसमादाय) एकं देवदूष्यं गृहीत्वा (एगेणं पुरिससहस्सेणं सद्धिं ) एकेन पुरुषाणां सहस्रेण साई (मुंडे भवित्ता) मुण्डो भूत्वा प्रभुः (आगारओ अणगारियं पब्वइए) अगारानिष्क्रम्य साधुतां प्रतिपन्नः ।। (१७३)॥ (अरहा अरिहनेमी) जहन अरिष्टनेमिः ( चउपन्नं राइंदियाई ) चतुष्पश्चाशतं अहोरात्रान् यावत् (निचं वोसट्टकाए ) नित्यं व्युत्सृष्टकायः (तं चेव सव्वं जाव पणपन्नगस्स राइंदियस्स) तदेव पूर्वोक्तं सर्व वाच्यं यावत् पश्चपञ्चाशत्तमस्य अहोरात्रस्य (अंतरा वट्टमाणस्स) अन्तरा वर्तमानस्य (जे से वासाणं तच्चे मासे पंचमे पक्खे) योऽसौ वर्षाकालस्य तृतीयो मासः पञ्चमः पक्षः (आसोयबहुले ) आश्विनस्य कृष्णपक्षः
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy