SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ मह तरोक्तिः सू०११४ (अभिनंदमाणा य अभिधुव्यमाणा य) अभिमन्दन्ता अभिष्टुवन्तश्च (एवं वयासी) एवं अवादिषुः॥ (११३) । (जय जयनंदा) जय-जयवान् भव हे समृद्धिमन् ! (जय जय भद्दा ! भई ते) जय-जयवान् भव हे | भद्दा !-भद्रकारक! ते-तुभ्यं भद्रं अस्तु, किच-(अभग्गेहिं नाणसणचरित्तेहिं) अभः-निरतिचारैर्ज्ञानदर्शनचारित्रैः (अजियाइं जिणाहि इंदियाई) अजितानि इन्द्रियाणि जय-वशीकुरु (जियं च पालेहि समणधम्म) जित च-स्ववशीकृतं पालय श्रमणधर्म (जियविग्धोऽवि अवसाहि तं देव ! सिद्धिमझे) जितविघ्नोऽपि च हे देव ! प्रभो!-स्वं बस, कुत्र ?-सिद्धिमध्ये, अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्यं-लक्षणया | प्रकर्षस्तत्र त्वं निरन्तरायं तिष्ठेत्यर्थः (निहणाहिं रागदोसमल्ले) रागद्वेषमल्लौ निजहि-निगृहाण, तयोर्निग्रह | कुरु इत्यर्थः, केन ?-(तवेणं) तपसा याह्याभ्यन्तरेण, तथा (धिइधणियबद्धकच्छे) धृतौ-संतोषे धैर्ये वा अत्यन्तं बद्धकक्षः सन् (महाहि अट्ठकम्मसत्तू) अष्टकर्मशत्रून् मर्दय, परं केनेत्याह-(झाणेणं उत्तमेणं सुक्केणं) ध्यानेन उत्तमेन शुक्लेनेत्यर्थः, तथा (अप्पमत्तो हराहि आराहणपडागं च वीर! तेलुकरंगमज्झे) हे वीर ! अप्रमत्तः सन् त्रैलोक्यं एव यो रङ्गो-मल्लयुद्धमण्डपस्तस्य मध्ये आराधनपताकां आहर-गृहाण, यथा कश्चिन्मल्लः प्रतिमल्लं विजित्य जयपताकां गृह्णाति तथा त्वं कर्मशत्रून् विजित्य आराधनपताकां गृहाण इति भावः (पावय वितिमिरमणुत्तरं केवलवरनाणं) प्राप्नुहि च वितिमिरं-तिमिररहितं अनुत्तरं-अनुपमं केवलवरज्ञानं (गच्छय मुक्खं परं पयं) गच्छ च मोक्षं परमं पदं, केन ? (जिणवरोवइट्टेण मग्गेण अकुडिलेग) जिनवरो 94954454CAFUA SA ****
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy