________________
कल्प. सुबोव्या० ५ ॥ ९४॥
R
| पदिष्टेन अकुटिलेन मार्गेण, अथ किं कृत्वेत्याह-(हंता परीसहचU) हत्वा, कां ?-परीषहसेनां (जय जय खत्तियवरवसहा ) जय जय क्षत्रियवरवृषभ ! (यहुई दिवसाई) बहन दिवसान (बहई पक्वाई) बहून पक्षान ||
मह (बहई मासाई) बहन मामान (बह उऊई) बहन मातृन्-मामद्वयप्रमितान हेमन्तादीन (बहई अयणाई) त्तरोक्तिः बहनि अयनानि-पाण्मासिकानि दक्षिणोत्तरायणलक्षणानि (यहई संबच्छराइं) बहन संवत्सरान यावत् सू० ११४ ( अभीए परीमहोवसग्गाणं) परीषहोपसर्गेभ्योभीतः मन् (खतिग्वमे भयभेरवाणं) भयभैरवाणां-विद्यु
॥९४ ॥ सिहादिकानां क्षान्त्या क्षमो, न त्वसामादिना, एवंविधः सन् त्वं जय, अपरं च-(धम्मे ते अविग्धं भवउ. त्तिकद्दु ) ते-तव धर्मे अविन-विनाभावोऽस्तु दृतिकृत्वा-इत्युक्त्वा (जयजयसह पउंजंति) जयजयशब्द प्रयुञ्जन्ति ॥ (११४)॥
(तए णं समणे भगवं महावीरे) ततः श्रमणो भगवान महावीरः क्षत्रियकुण्डग्रामनगरमध्येन भूत्वा यत्र ज्ञातवण्डवनं यत्राशोकपादपस्तत्र उपागच्चतीति योजना, अथ किंविशिष्टः मन् ?-(नयणमालासहस्सेहिं ) नयनमालासहस्रैः (पिच्छिजमाणे २) प्रेक्ष्यमाणः २-पुनः पुनः विलोक्यमानसौन्दर्यः, पुनः किं वि० -(वयणमालासहस्सेहिं ) वदनमालासहस्रः-श्रणिस्थितलोकानां मुग्बपतिमहतैः ( अभिथुब्वमाणे अभियुबमाणे) पुनः पुनः अभिष्ट्रयमानः, पुनः किंवि०?-(हिअयमालासहस्सेहिं ) हृदयमालासहस्रः ( उन्नंदिजमाणे उन्नंदिजमाणे ) उन्नन्द्यमानो-जयतु जीवतु इत्यादिध्यानेन समृद्धि प्राप्यमाणः, पुनः किंवि० ? (मणोरहमालास
etreatrika