SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ RECORRECRUA हस्सेहिं मनोरथमालामहः (विच्छिप्पमाणे विच्छिप्पमाणे) विशेषेण स्पृश्यमानः-वयं एतस्य सेवका || अपि भवामस्तदापि वरं इति चिन्त्यमानः, पुनः किंवि० ? (कंतिरूवगुणेहिं ) कान्तिरूपगुणैः ( पत्थिजमाणे 12 पत्थिजमाणे) प्रार्यमानः-स्वामित्वेन भर्तृत्वेन वाञ्चछमान इत्यर्थः, पुनः किंवि० ? (अंगुलिमालासहस्से हिं)। अंगुलिमालासहस्रैः (दाइजमाणे २) दश्यमानः २, पुनः किंवि०-(दाहिणहत्थेणं बहणं नरनारीसहस्साणं) दीक्षायै दक्षिणहस्तेन बहूनां नरनारीसहस्राणां (अंजलिमालासहस्साई) अञ्जलिमालासहस्राणि-नमस्कारान् (पडिच्छ- गमनं माणे पडिच्छमाणे) प्रतीच्छन् प्रतीच्छन्-गृह्णन्२, पुनः किंवि० ? (भवणपंतिसहस्साई) भवन पंक्तिसहस्राणि सू० ११५ (समइकमाणे समइक्कमाणे) समतिक्रामन्२, पुनः किंवि०? (तंतीतलतालतुडियगीयवाइयरवेग) तन्त्री-वीणा | तलताला:-हस्ततालाः त्रुटितानि वादित्राणि गीत-गानं वादित-वादनं तेषां रवेण शब्देन, पुनः कीदृशेन ? (महरेण य मणहरेणं ) मधुरेण च मनोहरेण, पुनः कीदृशेन ? (जयजयमद्दघोसमीसिणं ) जयजयशब्दस्य | यो घोष-उद्घोषणं तेन मिश्रितेन, पुनः कीदृशेन ? (मंजुमंजुणा घोसेण) मंजुमंजुना घोषेण च-अतिकोमलेन | जनस्वरेण (पडिबुज्झमाणे पडिवुज्झमाणे) सावधानीभवन्(सव्विड्डीए) सर्वर्या-समस्तच्छनादिराजचिह्नरूपया (सव्वजुईए) संवद्युत्या-आभरणादिसम्बन्धिन्या कान्त्या (सव्वबलेण)सर्वबलेन-हस्तितुरगादिरूपकटकेन (सव्ववाहणेणं)सर्ववाहनेन-करभवेसरशिबिकादिरूपेण(सव्वसमुदएण)सर्वसमुदयेन-महाजनमेलापकेन(सव्वायरेणं) सर्वादरेण-सौचित्यकरणेन (सव्वविभूईए) सर्वविभूत्या-सर्वसंपदा ( सव्वविभूमाए ) सर्वविभूषया R og
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy