SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ खमपाठकाकारणागमने सू. ६६-६७ UTTARANAS शास्त्राणि तत्र कशलाः तान् (सुविणलक्वणपाढए) एवंविधान् स्वमलक्षणपाठकान् (सहावेह) आकारयत ॥ (तए णं ते कोडंबियपुरिसा) ततः ते कौटुम्बिकाः पुरुषाः (सिद्धत्थेणं रन्ना एवं वुत्ता समाणा) सिद्धार्थेन राज्ञा एवं उक्ताः सन्तः ( हट्टतुट्ठ जाव हिअया) हृष्टतुष्टाः यावत् हर्षपूर्णहृदयाः ( करयल जाव पडिसुणंति) करतलाभ्यां यावत् प्रतिशृण्वन्ति, यावत्करणात् “करयलपरिग्गहिरं दसनहं सिरसावत्तं मत्थए अञ्जलिं कटूटु, एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणंति" इति वाच्यं, आज्ञया विनयेन वचनं प्रतिशृण्वन्ति ।। (६५)। (पडिसुणित्ता) प्रतिश्रुत्य (सिद्धत्थस्स खत्तियस्स अंतिआओ) सिद्धार्थस्य क्षत्रियस्य पार्धात् (पडि निक्खमंति) बहिः निस्सरन्ति (पडिनिक्खिमित्ता) प्रतिनिष्क्रम्य ( कुंडग्गामं नयरं) क्षत्रियकुंडग्रामस्य नगरस्य (मज्झमज्झेणं ) मध्यभागेन (जेणेव सुमिणलक्खणपाढगाणं गेहाई) यत्रैव स्वप्नलक्षणपाठकानां गृहाणि सन्ति (तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति ( उवागच्छित्ता) उपागत्य ( सुविणलक्खणपाढए सदाविति) स्वपलक्षपाठकान् शब्दयन्ति । (६६)॥ (तए ण ते सुविणलक्खणपाढगा) ततः-अनन्तरं ते स्वमलक्षणपाठकाः (सिद्धत्थस्स खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य (कोडंबियषुरिसेहिं) कौटुम्बिकपुरुषैः (सहाविया समाणा) आकारिताः सन्तः (हहतुट्टजावहिअया) हृष्टा: तुष्टाः यावत् हृदया, पुनः किंविशिष्टास्ते ? (पहाया) लाताः, पुनः किंवि०? (कयवलिकम्मा) कृतं 344*4%A4%***
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy