SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 4 *अथ सा त्रिशला कथंभूता ?-( ववगयरोगसोगमोहभयपरिस्समा) रोगा-ज्वराद्याः शोकः-इष्टवियोगादिजकल्प.सुबोनितः मोहो-मूर्छा भयं-भीतिः परिश्रमो-व्यायामः एते व्यपगता यस्याः सा तथा, रोगादिरहिता इति गर्भपोषणम् व्या०४ काभावः ।। यत एते गर्भस्य अहितकारिणः, तदुक्तं सुश्रुते-'दिवा स्वपत्याः स्त्रियाः स्वापशीलो गर्भः, अञ्जना ★ासू.९५ ॥ ७ ॥ ॥७ ॥ दन्धः, रोदनाद्विकृतदृष्टिः,लानानुलेपनाद् दुःशीलः,तैलाभ्यङ्गात् कुष्ठी, नखापकर्तनात् कुनखी, प्रधावनाचञ्चला, हसनात् श्यामदन्तोष्ठतालुजिह्वः, अतिकथनाच प्रलापी, अतिशब्दश्रवणाधिरः, अवलेग्वनात् खलतिः, व्यजनक्षेपणादिमारुतायास सेवनादुन्नत्तः स्या, तथा च कुलवृद्धास्त्रिशलां शिक्षयन्ति-मन्दं मश्चर मन्दमेव निगद व्यामुश्च कोपक्रम, पथ्यं मुश्व बधान नीविमनघां मा माऽट्टहासं कृथाः । अकाशे भव मा सुशेष्व शयने नीचैर्वहिर्गच्छ मा, देवी गर्भभरालसा निजसखीवर्गेण सा शिक्ष्यते । १॥ अथ सा त्रिशला पुनः किं कुर्वती ? (ज तस्स गन्भस्स हिअं मियं पत्थं गम्भपोसणं) यत्तस्य गर्भस्य हितं, तदपि मितं, न तु न्यून अधिकं वा, पथ्यं-आरोग्यकारणं, अत एव गर्भपोषकं (तं देसे य काले य आहारमाहारेमाणी) तदपि देशेउचितस्थाने, न तु आकाशादौ, तदपि काले-भोजनसमये, न तु अकाले, आहारं आहारयन्ती (विवित्तमउ एहिं सयणासणेहिं) विविक्तानि-दोषरहितानि मृदुकानि-कोमलानि यानि शयनासनानि तैः, तथा ( पह. रिकसुहाए) प्रतिरिक्ता-अन्यजनापेक्षया निर्जना अत एव सुखा-सुखकारिणी, तया (मणोगुकूलाए विहार %AA-ASC +
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy