SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ %-53 1 गर्भपोषणम् सू.९५ - | (नाइउण्हेहिं ) नात्युष्णैः ( नाइतित्तेहिं ) नातितिक्कैः ( नाइकडुएहिं ) नातिकटुकैः (नाइकसाएहिं ) नातिकषायैः ( नाइअंबिलेहिं ) नात्यम्लैः (नाइमहुरेहिं ) नातिमधुरैः (नाइनिद्धेहिं ) नातिस्निग्धैः (नाइलुक्खेहिं ) नातिरूक्षैः (नाइउल्लेहिं ) नात्याद्रेः (नाइसकेहि) नातिशुष्कैः ( सम्बसुगभयमाणसुहेहिं ) सर्वर्तुषुऋतौ ऋतौ भज्यमानाः-सेव्यमाना ये सुखहेतवो-गुणकारिणस्तैः, तहतं-वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चाऽऽमलकरसो घृतं वसन्ते गुडश्चान्ते ॥१॥ एवंविधैः (भोयणाच्छायणगंधम. ल्लेहिं ) भोजनाच्छादनगन्धमाल्यैः, तत्र भोजनं-प्रतोतं आच्छादनं-वस्त्रं गन्धाः-पुटवासादयः माल्यानिपुष्पमालास्तैर्गर्भ पोषयतीति शेषः, तत्र नातिशीतलादय एव .आहागदयो गर्भस्य हिताः, न तु अतिशीतलादयः, ते हि केचिद्वातिकाः केचित् पैत्तिकाः केचित् श्लेष्मकराश्च, ते च अहिताः, यदुक्तं वाग्भट्टे-वातलैश्च भवेद गर्भः, कुब्जान्धजडवामनः । पित्तलैः स्खलतिः पिङ्गः, श्वित्री पाण्डः ककात्मभिः ॥ १॥ तथा-अति| लवणं नेत्रहरं अतिशीतं मारुतं प्रकोपयति । अत्युष्णं हरति बलं अतिकाम जीवितं हरति ॥ २॥ अन्यच्च'मैथुन १ यान २ बाहन ३ मार्गगमन ४ प्रस्खलन ५ प्रपातन ६ प्रपीडन ७ प्रधावना ८ऽभिघात ९ विषप-| शयन १० विषमासनो ११ पवास १२ वेगविघाता १३ ऽतिरुक्षा १४ तितिक्ता १२ तिकटुका १६तिभो जना १७ तिरोगा १८ तिशोका १९ तिक्षारसेवा २० तिसार २१ वमन २२ विरेचन २३ प्रेढोलना २४जीर्ण २५ प्रभृतिभिर्गो बन्धनान्मुच्यते, ततो नातिशीतलाचैराहाराचैर गर्भ सा पोषयतीति युक्तम् ॥ 4 -04-% %
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy