SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ४ ॥ ७४ ॥ वृद्धनारीणाम् । जयजयनन्दत्यायाशिषः प्रवृत्ता मुखकजेभ्यः ॥ ५ ॥ हर्षात् प्रवर्तितान्यथ कुलनारीभिश्च | ललितधवलानि । उत्तम्भिताः पताका मुक्तानां स्वस्तिका न्यस्ताः || ६ || आनन्दाद्वैतमयं राजकुलं तद्बभूव सकलमपि । आतोद्यगीतनृत्यैः सुरलोक समं महाशोभम् ॥ ७ ॥ वर्धापनागता धनकोटीगृह्णन् ददच्च धनकोटीः । सुरतरुरिव सिद्धार्थः संजातः परमहर्षभरः ॥ ८ ॥ ( तए णं समणे भगवं महावीरे ) ततः श्रमणो भगवान् महावीरः (गन्भत्थे चेव) गर्भस्थ एव, पक्षाधिके मासषट्के व्यतिक्रान्ते (इमेयारूवं अभिग्गहं अभिगिण्हह ) इमं एतद्रूपं अभिग्रहं अभिगृह्णाति, कं ? इत्याह—( नो खलु मे कप्पड़ ) खलु निश्चयेन नो मम कल्पते ( अम्मापिऊहिं जीवंतेहिं) मातापितृषु जीवत्सु (मुंडे भवित्ता अगाराओ अणगारिअं पब्वइत्तए) मुण्डो भूत्वा अगारात् - गृहान्निष्क्रम्य अनगारितां - साधुतां प्रव्रजितुं, दीक्षां ग्रहीतुं इत्यर्थः । इदं अभिग्रहग्रहणं च उदरस्थेऽपि मथि मातुः ईदृशः स्नेहो पर्तते तर्हि जाते तु मयि कीदृशो भविष्यतीति धिया अन्येषां मातरि बहुमानप्रदर्शनार्थं च यदुक्तं- आस्तन्यपानाज्जननी पशूनामादार लाभाच्च नराधमानाम् । आगेहकृत्याच्च विमध्यमानामाजीवितात्तीर्थमिवोत्तमानाम् ॥ १॥ (९४) ॥ (तए णं सा तिसला खत्तियाणी ) ततः सा त्रिशला क्षत्रियाणी ( व्हाया कपबलिकम्मा ) स्लाता कृतं बलिकर्म - पूजा यया सा तथा ( कयकोउयमंगलपायच्छित्ता) कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि यया सा तथा ( सवालंकारविभूसिया ) सर्वालङ्कारैः विभूषिता सती ( तं गव्र्भ नाइसी एहिं ) तं गर्भं नातिशीतैः श्रीवीरस्याभिग्रहः सू. ९४ ॥ ७४ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy