________________
हर्षचेष्टा
दोषकरो नृणाम लिकेराम्भसि न्यस्त, कपूरो मृतये यथा ॥ ३ ॥ इत्येवंप्रकारेण स श्रमणो भगवान् महावीरो (माअ अपमेयारूबं) मातुरिम एतद्रूपं (अम्भत्थियं पत्थियं मणोगर्य) आत्मविषयं प्रार्थित
मनोगतं ( संकप्पं समुप्पन्नं विजाणित्ता ) संकल्पं समुत्पन्नं अवधिना विज्ञाय ( एगदेसेणं एयइ ) दएकदेशन-अङ्गल्यादिना एजते-कम्पते (तए णं सा तिसला खत्तिआणी ) ततः सा त्रिशला क्षत्रि| याणी (हहतुट्ठ जाव हिअया) हृष्टतुष्टादिविशेषणविशिष्टा यांवत् हर्षपूर्णहृदया (एवं वयासी) एवं
अवादीत् ।। (९३)॥ &ा अथ किं अवादीत् ? इत्याह-(नो ग्वल मे गम्भे हडे) नैव निश्चयेन मे गो हनोऽस्ति (जाव नो गलि
ए) यावत् नैव गलितः (एम मे गम्भे पुदिव नो एयइ ) एष मे गर्भः पूर्व न कम्पमानोऽभून (इयाणिं एयइत्तिक ) इदानीं कम्पते इतिकृत्वा (हद्वतुट्ठ जाव हियया एवं विहरइ ) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया, ईदृशी सती विहरति, अथ हर्षिता त्रिशलादेवी यथाऽचेष्टत तथा लिख्यते-प्रोल्लसितनयनयुगला स्मेरकपोला प्रफुल्लमुखकमला । विज्ञातगर्भकुशला रोमाञ्चितकञ्चुका त्रिशला ॥१॥ प्रोवाच मधुरवाचा गर्भ मे विद्यतेऽथ कल्याणम् । हा धिग् मयकानुचितं चिन्तितमतिमोहमतिकतया ॥२॥ मन्त्यथ मम भाग्यानि त्रिभुवनमान्या तथा च धन्याऽहं । श्लाघ्यं च जीवितं मे कृतार्थतामाप मे जन्म ॥३॥ श्रीजिनपदाः प्रसेदुः कृताः प्रसादाच गोत्रदेवीभिः। जिनधर्मकल्पवृक्षस्त्वाजन्माराधितः फलितः ॥ ४ ॥ एवं सहर्षचित्तां देवीमालोक्य
%ESENTAXAXI44-7