SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ४ ॥ ७३ ॥ रस्स १ ॥ २८ ॥ समीहितं यन्न लभामहे वयं प्रभो ! न दोषस्तव कर्मणो मम । दिवाऽप्युलूको यदि नावलोकते, तदा स दोषः कथमंशुमालिनः १ ॥ २९ ॥ अथ मे मरणं शरणं किं करणं विफलजीवितव्येन १ । तत् श्रुत्वेति व्यलपत् सख्यादिः सकलपरिवारः ॥ ३० ॥ हा किमुपस्थितमेतत् निष्कारणवैरिविधिनियोगेन । हा कुलदेव्यः क्व गताः १ यदुदासीनाः स्थिता यूयम् ॥ ३१ ॥ अथ तत्र प्रत्यूहे विचक्षणाः कारयन्ति कुलवृद्धाः । शान्तिकपौष्टिक मन्त्रोपयाचितादीनि कृत्यानि ॥ ३२ ॥ पृच्छन्ति च दैवज्ञान् निषेधयन्त्यपि च नाटकादीनि । अतिगाढशब्दविरचितवचनानि निवारयन्त्यपि च ॥ ३३ ॥ राजाऽपि लोककलितः शोकाकुलितोऽजनिष्ट शिष्टहतिः । किंकर्त्तव्यविमूढाः संजाता मन्त्रिणः सर्वे ॥ ३४ ॥ अस्मिन्नवसरे च तत्सिद्धार्थराजभवनं यादृशं जातं तत् सूत्रकृत् स्वयं आह-- ( तंपि य सिद्धत्थरायवर भवणं ) तदपि सिद्धार्थराजवरभवनं ( उवरयमुइंगतंतीतलतालनाडइज्जजणमणुन्न ) मृदङ्गो-मद्दलस्तन्त्री - वीणा तलताला - हस्ततालाः यद्वा तला - हस्ताः तालाःकंसिकाः नाटकीया - नाटकहिता जनाः पात्राणीति भावः एतेषां यत् मनोज्ञत्वं तत् उपरतं- निवृत्तं यस्मिन् एवंविधं, अत एव ( दीणविमणं विहरइ ) दीनं सत् विमनस्कं व्यग्रचेतस्कं विहरति - आस्ते ॥ (९२) || (तए णं से समणे भगवं महावीरे) तं तथाविधं पूर्वोदिनं व्यतिकरं अवधिना अवधार्य भगवान् चिन्तयति किं कुर्मः कस्य वा ब्रूमो ?, मोहस्य गतिरीदृशी । दुषेर्धातोरिवास्माकं, दोषनिष्पत्तये गुणः ॥ १ ॥ मया मातुः प्रमोदाय, कृतं जातं तु खेदकृत् । भाविनः कलिकालस्य, सूचकं लक्षणं ह्मदः ॥ २ ॥ पञ्चमारे गुणो यस्माद् भावी त्रिशला विलापः वीरविचार: ॥ ७३ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy