________________
णं जे इमे अज्जत्ताए समणा निग्गंधा विहरंति ) तथा ये इमे अद्यकालीना आर्यतया वा व्रतस्थविरत्वेन वर्त्तमानाः श्रमणा निर्ग्रन्थाः विहरन्ति (एएऽविअ णं वासाणं जाव पज्जोसविंति ) ते अपि च वर्षाकालस्य यावत् पर्युषणां कुर्वन्ति ॥ ( ६ ) | ( जहा णं जे इमे अजत्ताए समणा निग्गंथा ) यथा ये इमे अद्यतनकाले श्रमणा निर्ग्रन्थाः ( वासाणं सवीसइराए मासे विकते ) वर्षाकालस्य विंशतिदिनयुते मासे व्यतिक्रान्ते ( वासावासं पज्जोसवेंति) पर्युषणां कुर्वन्ति ( तहा णं अम्हंपि आयरिआ उवज्झाया वासाणं जाव पज्जोसविंति ) तथैव अस्माकमपि आचार्या उपाध्यायाश्च वर्षाकालस्य यावत् पर्युषणां कुर्वन्ति ॥ ( ७ ) | | ( जहा णं अम्हपि आयरिया उवज्झाया वामाणं जाव पज्जोसविंति ) यथा अस्माकं आचार्या उपाध्यायाश्च यावत् पर्युषणां कुर्वन्ति ( तहा
अम्हेऽवि वासाणं सवीसहराए मासे विकते ) तथा वयमपि वर्षाकालस्य विंशत्या दिनैर्युते मासे व्यतिक्रान्ते ( वासावासं पज्जोसवेमो) पर्युषणां कुर्मः, ( अंतरावि य से कप्पड़ ) अर्वागपि तत् पर्युषणाकरणं कल्पते (नो से कप्पड़ तं स्यणि उवाइणावित्तए) परं न कल्पते तां रात्रि भाद्रशुक्लपञ्चमीरात्रिं अतिक्रमयितुम् ||(८)||
तत्र परि-सामस्त्येन उषणं वसनं पर्युषणा, सा द्वेधा-गृहस्थैः ज्ञाता अज्ञाता च तत्र गृहस्थैः अज्ञाता यस्यां वर्षायोग्यपीठफलकादौ प्राप्ते कल्पोक्तद्रव्यक्षेत्र कालभावस्थापना क्रियते सा चाषाढपूर्णिमायां, योग्यक्षेत्रा
१ एतदधिकारे उत्कृष्टत आषाढपूर्णिमायामेव पर्युषणाकरणात् तथा च वसनपर्युषणाया वार्षिकपर्युषणा न मिलदिने इति वदन्निरस्तो वादी, एवमभिवर्धिते, च विंशत्या दिनैर्वसनलक्षणैव पर्युषणा प्रोका ज्ञेया, परेषां स्वनभिवर्धितेऽभिर्वाधितत्वापत्तिदुर्वारा, यतो मासस्य यन्न वृद्धिस्तत्र - विंशत्याऽभ्यन्न तु वर्षे त्रयोदशमाख्या तेषां सांवत्सरिकमिति ।
अद्यतनसाधुवाचार्य
स्वपर्युषणा स. ६-७-८