________________
श्रीवीरवत्
माणो अट्टाए) आत्मार्थ-आत्मनिमित्तं (कडाई) गृहस्थैः कृतानि-परिकर्मितानि (परिभुत्ताई) परिभुक्तानि
जनैः व्यापृतानि (परिणामियाई भवति) परिणामितानि-अचित्तीकृतानि, ईदृशानि यतो गृहाणि भवन्ति करप-सुबो
| (से तेणटेणं एवं वुच्चइ) तेनार्थेन तेन कारणेन हे शिष्य ! एवं उच्यते-(समणे भगवं महावीरे) श्रमणो म्या०८
गणधरभगवान् महावीरः ( वासाणं सवीसइराए मासे विक्कंते ) वर्षाकालस्य विंशतिदिनयुक्त मासे व्यतिक्रान्ते
तच्छिध्य१७२॥ ( वासावसं पज्जोसवेइ ) पर्युषणामकरोत् , यतोऽमी प्रागुक्ता अधिकरणदोषा मुनिमाश्रित्य न स्युः।(२)। जहा णं स्थविराणां
समणे भगवं महावीरे) यथा श्रमणो भगवान महावीरः (वासाणं सवीसइराए मासे विकते) वर्षाकालस्य | पर्यु.सू. विंशतिदिनयुते मासे व्यतिक्रान्ते (वासावासं पज्जोसवेइ) पर्युषणामकरोत् (तहा णं गणहरावि वासाणं
सवीसइराए मासे विइकते ) तथा गणधरा अपि वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते (वासावास १७२॥ * पज्जोसवेंति ) पर्युषणां चक्रुः ॥ (३)॥ ले (जहा ण गणहरा वासाण जाव पज्जोसविंति) यथा गणधराः वर्षाकालस्य यावत् पर्युषणां चक्रुः (तहा*
णं गणहरसीसावि वासाण जाव पज्जोसविंति) तथा गणधरशिष्या अपि वर्षाकालस्य यावत् पर्युषणां चक्रुः (४)॥ (जहा गं गणहरसीसा वासाणं जाव पज्जोसर्विति) यथा गणधरशिष्याः वर्षाकालस्य यावत् पर्युषणां चक्रुः (तहा णं थेरावि वासाणं जाव पज्जोसर्विति) तथा स्थविरा अपि वर्षाकालस्य यावत् पर्युषणां चक्रु ॥(५)। (जहा णं थेरा वासाणं जाव पज्जोसर्विति) यथा स्थविराः वर्षाकालस्य यावत् पर्युषणां चक्रुः (तहा
HERNAAAA5%
BREGAOCATIHAASANERS