________________
कल्प-सुबोव्या.७ ॥१५॥
श्रीऋषमस्य परीवार २१७-२२२ ॥१५॥
ACTRIC913SANCHCHS
काणां (पंच सयसाहस्सीओ चउपण्णं च सहस्सा) पश्च लक्षाः चतुष्पञ्चाशत् सहस्राः (५५४०००) ( उक्कोसिया समणोवासियाणं संपया हुत्था) उत्कृष्टा श्राविकाणां सम्पत् अभवत् ॥ (२१७)।। (उसमस्स णं अरहओ कोमलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (चत्तारि सहस्सा सत्त सया पण्णासा) चत्वारि सहस्राणि | सप्त शतानि पश्चाशदधिकानि (४७५०) (चउद्दसपुवीणं अजिणाणं जिणसंकासाणं) चतुर्दशपूर्विणां अकेवलिनामपि केवलितुल्यानां (जाव उकोसिया चउद्दसपुवीणं संपया हुत्था) यावत् उत्कृष्टा एतावती चतुर्दशपूर्विणां सम्पत् अभवत् ।। (२१८)॥ (उसभस्स णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कोशलिकस्य (नव सहस्सा ओहिनाणीणं) नव सहस्राणि (९०.०) अवधिज्ञानिनां (उकोसिया आहिनाणीसंपया हुत्था) उत्कृष्टा एतावती अवधिज्ञानिनां सम्पत् अभवत् ।। (२१)। ( उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (बीस महस्सा केवलनाणीणं) विंशतिसहस्राः (२०००० ) केवलज्ञानिनां (उकोसिया केवलनाणीसंपया हुत्था) उत्कृष्टा एतावती केवलज्ञानिमम्पत् अभवत् ॥ २२०)॥ (उसभस्म णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य ( वीस सहस्सा छच्च सया वेउव्वियाणं) विंशतिः सहस्राणि षट् शतानि च (२०६००) वैक्रियलब्धिमतां (उक्कोसिया वेउब्वियसंपया हुत्था) उत्कृष्टा एतावती वैक्रियलब्धिमत्सम्पत् अभवत् ।। (२२१) । (उस भस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य ( बारस सहरमा छच्च सया पण्णामा विउलमईणं) द्वादश सहस्राणि षट् शतानि पञ्चाशच (१२६५०) विपुलमतीनां (अड्डाइजेसु
CACAN-ALA-CA
ht