SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ नि % दीवेसु दोसु अ समुद्देसु ) सार्धद्रयद्वीपेषु द्वयोश्च समुद्रयोः (सण्णीणं पंचिंदियाणं पज्जत्तगाणं ) सम्झिनां पश्चेन्द्रियाणां पर्याप्तकानां (मणोगए भावे जाणमाणाणं) मनोगतान भावान् जानतां (उक्कोसिया विउलमइसं श्रीऋषमत पया हुत्था) उत्कृष्टा एतावती विपुलमतिसम्पत् अभवत् ।।(२६२)। (उसभस्म ण अरहओ कोसलियस्स) ऋषः | परीवार ४२२३-२२६ भस्य अर्हतः कोशलिकस्य (बारस महस्सा छच्च सया पण्णासा वाईणं ) द्वादश सहस्राणि षट् शतानि पश्चाशच्च (१९६५०) वादिनां ( उक्कोसिया वाइसंपया हुत्था) उत्कृष्टा एतावतो वादिसम्पत् अभवत् ॥ (२२३)। (उसभस्स ण अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कोशलिकस्य (वीस अंतेवासिसहस्सा सिद्धा) विंशतिः शिष्यसहस्राणि (२०००) सिद्धानि (चत्तालीसं अज्जियासाहस्सीओ सिद्धाओ) चत्वारिंशत् आर्यिकासहस्राणि (४०००) सिद्धानि ॥ (२६४)॥(उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (बावीमसहस्स ानव सया अणुत्तरोववाइयाणं) द्वाविंशतिः सहस्राणि नव शतानि च (२२९००) अनुत्तरोपपातिनां ( गइकल्लाणाणं) गतौ कल्याणं येषां ते तथा तेषां (जाव उक्कोसिया संपया हुत्था) यावत् उत्कृष्टा एतावती अनुत्तरोपपातिनां सम्पत् अभवत् ॥ (२६५) ।। ( उसभस्म णं अरहओ कोसलियस्म) ऋषभस्य अर्हतः कोशलिकस्य (दुविहा अंतगडभूमी हुत्था) द्विविधा अन्तकृमिः अभवत् (तंजहा ) तद्यथा (जुगंतगडभूमी य परियायंतगडभूमी य) युगान्तकृमिः पर्यायान्कृमिश्च (जाव असंझिज्जाओ पुरिसजुगाओ जुगतगडभूमी) यावत् युगान्तकृमिरसहख्येवानि पुरुषयुगानि भगवतोऽन्वयक्रमेण सिद्धानि ( अतो C4%
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy