SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ जाखिमश्लाघा हर्षेः फलतमाथाकार:सू. ८०-८१-८२ ध्वजदर्शनाद्धर्मध्वजभूषितो भविष्यति ८ कलशदर्शनात् धर्मप्रासादशिखरे स्थास्यति ९ पद्मसरोदर्शनात् सुरसञ्चारितकमलस्थापितचरणो भविष्यति १० रत्नाकरदर्शनात् कैवल्यरत्नस्थानं भविष्यति ११.विमानदर्शनाद वैमानिकानामपि पूज्यो भविष्यति १२ रत्नराशिदर्शनाद् रत्नप्राकारभूषितो भविष्यति १३ निघूमाग्निदर्शनाद् भव्यकनकशुद्धिकारी भविष्यति १४ चतुर्दशानामपि स्वप्नानां समुदितफलं तु चतुर्दशरज्ज्वात्मकलोकाग्रस्थायी भविष्यतीति ॥ (७९)॥ . (तं उराला गं देवाणुपिआ!) तस्मात् उदाराः हे देवानुप्रिय ! (तिसलाए. खत्तिआणीए सुमिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टाः (जाव मंगल्लकारगा णं) यावत् माङ्गल्यकारकाः ( देवाणुप्पिआ !) हे देवानुप्रिया (तिसलाए खत्तिआणीए सुमिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टा ।। (८०)॥ (तए णं सिद्धत्थे राया) ततोऽनन्तरं सिद्धार्थी राजा (तेसिं सुमिणलक्वणपाढगाणं) तेषां स्वप्नलक्षणपाठकानां ( अतिए एयमढे सुच्चा निसम्म) पार्श्वे एनं अर्थ श्रुत्वा निशम्य च (हहतुट्ठ जाव हियए) हृष्टः तुष्टः यावत् हर्षपूर्णहृदयः ( करयल जाव ) करतलाभ्यां यावत् अञ्जलिं कृत्वा (ते सुमिणलक्षणपाढए) | तान् स्वप्नलक्षणपाठकान् ( एवं वयासी) एवं अवादीत् ॥ (८१) । (एवमेयं देवाणुप्पिआ! ) एवं एतत् हे देवानुप्रियाः ! हे पाठकाः! (तहमेयं देवाणुपिआ !) तथैतत् हे | पाठकाः ! (अवितहमेयं देवाणुप्पिा !) यथास्थितं एतत् भो पाठकाः! (इच्छियमेअं देवाणुप्पिया !) वाञ्छितं
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy