________________
GACAS
से चाउलोदणे पडिगाहित्तए) तदा कल्पते तस्य साधोः तण्डुलौदनं प्रतिग्रहीतुं (नो से कप्पड भिलिंगसूवे कल्प.सखो- पडिगाहित्तए) न कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं, अयमर्थः-तत्र यः पूर्वायुक्तः-साध्वागमनात् पूर्वमेव ॐ वृष्टौ पूर्वपन्या०९
स्वार्थ गृहस्थैः पक्तुमारब्धः स कल्पते दोषाभावात् , साध्वागमनानन्तरं च यः पक्तुमारब्धः स पश्चादायुक्तः, चादायुक्ता॥१८॥
|स न कल्पते उद्गमादिदोषसम्भवात् (३३)।(तत्थ से पुवागमणेणं पुव्वाउत्ते भिलिंगसूबे पच्छाउत्ते चाउलोदणे)| | दिविधिः तत्र गृहे तस्य पूर्वायुक्तः मसूरादिदालि: पश्चादायुक्तः तण्डुलौदनः तदा (कप्पड सेभिलिंणसूवे पडिगाहित्तए)
सू. ३२.३५ कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं (नो से कप्पइ चाउलोदणे पडिगाहित्तए) नो तस्य कल्पते तण्डुलौदनं ॥१८॥ प्रतिग्रहीतु । (३४)॥ (तत्थ से पुवागमणेणं दोऽवि पच्छाउत्ताई एवं नो से कप्पइ दोऽवि पडिगाहित्तए) तत्र |गृहे तस्य द्वावपि पश्चादायुक्तौ तदा नो तस्य कल्पते द्वग्वपि प्रतिग्रहीतुं (जे से तत्थ पुव्वागमणेणं पुवाउत्ते से
कप्पइ पडिगाहित्तए ) यत् तस्य तत्र पूर्वायुक्तं तत् कल्पते प्रतिग्रहीतु (जे से तत्थ पुवागमणेणं पच्छाउत्ते *नो से कप्पह पडिगाहित्तए) यत् तस्य तत्र पूर्व पश्चादायुक्तं न तत् कल्पते प्रतिग्रहीतुं ॥ (३५)॥
(वासावासं पज्जोसवियस्म) चतुर्मासकं स्थितस्य (निग्गंधस्स निग्गंथीए वा गाहावाकुलं पिंडवायपडियाए अणुपविट्ठस्म) साधोः साध्व्याश्च गृहस्थगृहे भिक्षाग्रहणार्थ अनुप्रविष्टस्य (निग्गिज्झिय निगिज्झिय वुट्टिकाए निवहज्जा] स्थित्वा स्थित्वा वृष्टिकायः निपतेत् तदा (कप्पइ से अहे आरामंसि वा) कल्पते तस्य आरामस्याधो वा (जाव रुक्खमूलंसि वा उवागच्छित्तए) यावत् वृक्षमूले वा उपागन्तुं (नो से कप्पइ पुव्वगहिएणं भत्तपाणेणं
KAKKARAKHARKS
SOCIES