SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ GACAS से चाउलोदणे पडिगाहित्तए) तदा कल्पते तस्य साधोः तण्डुलौदनं प्रतिग्रहीतुं (नो से कप्पड भिलिंगसूवे कल्प.सखो- पडिगाहित्तए) न कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं, अयमर्थः-तत्र यः पूर्वायुक्तः-साध्वागमनात् पूर्वमेव ॐ वृष्टौ पूर्वपन्या०९ स्वार्थ गृहस्थैः पक्तुमारब्धः स कल्पते दोषाभावात् , साध्वागमनानन्तरं च यः पक्तुमारब्धः स पश्चादायुक्तः, चादायुक्ता॥१८॥ |स न कल्पते उद्गमादिदोषसम्भवात् (३३)।(तत्थ से पुवागमणेणं पुव्वाउत्ते भिलिंगसूबे पच्छाउत्ते चाउलोदणे)| | दिविधिः तत्र गृहे तस्य पूर्वायुक्तः मसूरादिदालि: पश्चादायुक्तः तण्डुलौदनः तदा (कप्पड सेभिलिंणसूवे पडिगाहित्तए) सू. ३२.३५ कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं (नो से कप्पइ चाउलोदणे पडिगाहित्तए) नो तस्य कल्पते तण्डुलौदनं ॥१८॥ प्रतिग्रहीतु । (३४)॥ (तत्थ से पुवागमणेणं दोऽवि पच्छाउत्ताई एवं नो से कप्पइ दोऽवि पडिगाहित्तए) तत्र |गृहे तस्य द्वावपि पश्चादायुक्तौ तदा नो तस्य कल्पते द्वग्वपि प्रतिग्रहीतुं (जे से तत्थ पुव्वागमणेणं पुवाउत्ते से कप्पइ पडिगाहित्तए ) यत् तस्य तत्र पूर्वायुक्तं तत् कल्पते प्रतिग्रहीतु (जे से तत्थ पुवागमणेणं पच्छाउत्ते *नो से कप्पह पडिगाहित्तए) यत् तस्य तत्र पूर्व पश्चादायुक्तं न तत् कल्पते प्रतिग्रहीतुं ॥ (३५)॥ (वासावासं पज्जोसवियस्म) चतुर्मासकं स्थितस्य (निग्गंधस्स निग्गंथीए वा गाहावाकुलं पिंडवायपडियाए अणुपविट्ठस्म) साधोः साध्व्याश्च गृहस्थगृहे भिक्षाग्रहणार्थ अनुप्रविष्टस्य (निग्गिज्झिय निगिज्झिय वुट्टिकाए निवहज्जा] स्थित्वा स्थित्वा वृष्टिकायः निपतेत् तदा (कप्पइ से अहे आरामंसि वा) कल्पते तस्य आरामस्याधो वा (जाव रुक्खमूलंसि वा उवागच्छित्तए) यावत् वृक्षमूले वा उपागन्तुं (नो से कप्पइ पुव्वगहिएणं भत्तपाणेणं KAKKARAKHARKS SOCIES
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy