________________
CL444444
वेलं उवायणावित्तए) नो तस्य कल्पते पूर्व गृहीतेन भक्तपानेन भोजनवेलां अतिक्रमयितुं, आरामादिस्थितस्य | साधोर्यदि वर्षा नोपरमति तदा किं कार्यमित्याह-( कप्पह से पुवामेव वियडगं भुच्चा पिञ्चा पडिग्गहगं संलिहिय वर्षत्यपिवसंलिहिय संपमन्जिय २) कल्पते तस्य साधोः पूर्वमेव विकट-उद्गमादिशुद्धमशनादि भुक्त्वा पीत्वा च पात्रं 3ासतौ गमनं निर्लेपीकृत्य सम्प्रक्षाल्य (एगओ भडगं कटु) एकस्मिन् पार्श्वे पात्राापकरणं कृत्वा वपुषा सह प्रावृत्य वर्ष सू.३६ त्यपि मेघे ( सावसेसे सूरिए ) सावशेषे-अनस्तमिते सूर्ये ( जेणेव उवस्लए तेणेव उवागच्छित्तए ) यत्रैव उपाश्रयः तत्रैव उपागन्तुं, परं (नो से कप्पड तं रयणिं तत्थेव उवायणावित्तए) नो तस्य कल्पते तां रात्रिं वसतेबहिः गृहस्थगृहे एव अतिक्रमयितुं, एकाकिनो हि बहिर्वसतः साधो स्वपरसमुत्था बहवो दोषाः सम्भवेयुः साधवो वसतिस्था वा अधृतिं कुर्युरिति ॥ (३६) ॥ ( वामावासं प्रजोसवियस्स) चतुर्मासकं स्थितस्य (निगंथस्म निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुपविठ्ठस्स) साधोः साध्व्याश्च गृहस्थगृहे भिक्षाग्रह-12 णार्थ अनुप्रविष्टस्य (निगिज्झिय निगिज्झिय वुट्टिकाए निवइजा) स्थित्वा स्थित्वा वृष्टिकायः निपतेत् तदा (कप्पइ से आरामंसि वा जाव उवागच्छित्तर ) कल्पते तस्य आरामस्याधो वा यावत् उपागन्तुं, अग्रेतनसूत्र. युग्ममबन्धार्थ पुनरेतत्सूत्रं ॥ (३७)॥ अथ स्थित्वा २ वर्षे पतति यदि आरामादो माधुस्तिष्ठति तदा केन | विधिनेत्याह-(तत्थ नो से कप्पइ एगस्स निग्गंथस्स एगाए निग्गंधीए एगयओ चिट्टित्तए ) तत्र विकटगृहवृक्षमूलादौ स्थितस्य माधोः नो कल्पते एकस्य साधोः एकस्याः साध्व्याश्च एकत्र स्थातुं । (तत्थ नो कप्पड़