SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ कल्प.खोव्या०९ ॥१८३॥ वर्षति गृहादावकस्थानविधिः सू. ३७-३९ ॥१८॥ TEACHEHRESTHA एगस्स निग्गंथस्स दुण्हं निग्गंथीणं एगओ चिहित्तए) तत्र नो कल्पते एकस्य साधोः द्वयोः साध्व्योश्च एकत्र स्थातुं २ (नत्थ नो कप्पड दुण्हं निग्गंथाणं एगाए निग्गंथीए एगओ चिहित्तए) तत्र नो कल्पते द्वयोः साध्वोः एकस्याः साध्व्याश्च एकत्र स्थातुं ३ (तत्थ नो कप्पड दुहं निम्गंथाणं दुण्हं निग्गंत्थीण एगओ चिट्टि त्तए) तत्र नो कल्पते द्वयोः साध्वोः द्वयोः साध्व्योश्च एकत्र स्थातुं ४ ( अस्थि य इत्थ कोई पंचमे खुड्डए वा खुड्डिया वा) यदि स्यात् अन्न कोऽपि पञ्चमः क्षुल्लको वा क्षुल्लिका वा ( अन्नेसिं वा संलोए मपडिदुवारे) अन्येषां वा दृष्टिविषये बहुद्वारसहितस्थाने वा ( एवण्हं कप्पइ एगओ चिट्ठित्तए) तदा कल्पते एकत्र स्थातुं, भावार्थस्त्वयं-एकस्य साधोः एकया साध्या मह स्थातुं न कल्पते, एवं च एकस्य साधोाभ्यां साध्वीभ्यां सह | द्वयोः साध्वोरेकया साध्या मह द्वयोः साध्वोः द्वाभ्यां साध्वीभ्यां सह स्थातुं न कल्पते, यदि चात्र पश्चमः | कोऽपि क्षुल्लकः क्षुल्लिका वा साक्षी स्यात् नदा कल्पते, अथवा अन्येषां ध्रुवकर्मिकलोहकारादीनां वर्षयप्यमुक्त स्वकर्मणां संलोके तत्रापि सप्रतिद्वारे-सर्वतोद्वारे सर्वगृहाणां वा द्वारे, एवं पञ्चमं विनाऽपि स्थातुं कल्पते॥(३८)। (वासावाम पन्जोसवियस्स) चतुर्मासकं स्थितस्य (निग्गंथरस गाहावइकुलं पिंडवायपडियाए जाव उवागच्छित्तए ) साधोः गृहस्थगृहे भिक्षाग्रहणार्थ यावत् उपागन्तुं (तत्थ नो कप्पइ एगस्स निग्गंथस्स एगाण अगारीए गओ चिहित्तए) तत्र नो कल्पते एकस्य साधोः एकस्याः श्राविकायाः एकत्र स्थातु ( एवं चउभंगी) एवं चत्वारो भङ्गाः (अत्थि णं इत्थ केइ पंचमे थेरे वा थेरिया वा) यदि अत्र कोऽपि पश्चमः स्थविरः स्थविरा UPER-CONGRAHASASHUN
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy