SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ HIROASARACTERACTI अपरिज्ञप्ताशनाद्यशननिषेधः सू. ४०-४१ वा साक्षी भवति तदा स्थातुं कल्पते ( अन्नेसिं वा संलोए सपडिदुवारे एवं कप्पड एगओ चिद्वित्तए) अन्येषां वा दृष्टिविषये बहुद्वारसहिते वा स्थाने, एवं कल्पते एकत्र स्थातुं, (एवं चेव निग्गंथीए अगारस्स य भाणियब्वं) एवमेव साध्व्याः गृहस्थस्य च चतुर्भङ्गी वाच्या, तथा एकाकित्वं च साधोः साङ्घाटिके उपोषितेऽसुखिते वा| कारणाद्भवति, अन्यथा हि उत्सर्गतः साधुरात्मना द्वितीयः साध्यस्तु ज्यादयो विहरन्ति ॥ (३९)॥ (वामावासं पज्जोसवियाण) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंधाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां वा ( अपरिन्नएणं ) मदर्थ त्वं मम योग्यमशनमानयेः इति अपरिज्ञप्तेन-अज्ञापितेन साधुना (अपरिन्नयस्स अट्ठाए असणं ४ जाव पडिगाहित्तए ) अहं त्वद्योग्यं अन्नमानयिष्यामीति अपरिज्ञापितस्य साधोः निमित्तं अशनादि ४ यावत् प्रतिग्रहीतुम् ॥ (४) ॥ अत्र शिष्यः पृच्छति-(से किमाहु भंते !) तत् कुतो भदन्त इति पृष्ट गुरुराह-(इच्छा परो अपरिन्नए भुजिजा इच्छा परो न भुजिज्जा) इच्छा चेदस्ति तदा | परोऽपरिज्ञापितः यदर्थ आनीतं स भुञ्जीत, इच्छा न चेत्तदा न भुञ्जीत, प्रत्युतैवं वदति-केनोक्तमासीत् यत्त्वया आनीतं, किं च-अनिच्छया दाक्षिण्यतश्चेद् भुङ्क्ते तदा अजीर्णादिना बाधा स्यात्, परिष्ठापने च वर्षासु स्थण्डिलदौर्लभ्याघोषः स्यात्, तस्मात् पृष्ट्वा आनेयं ॥ (४१)॥ (वासावासं पजोसवियाण ) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंधीण वा) नो कल्पते है साधूनां साध्वीनां च ( उदउल्लेण वा मसिणिद्धेण वा काएणं असणं वा ४ आहारित्तए) उदकाईण-गलद् CALCOk
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy