SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ वृष्टौ पूर्वपचादायुक्ता 1 दिविधि: म.३२-३५ HASHMAH SHARPRASA प्रवेष्टुं वा, अपवादमाह-(कप्पइ से अप्पवुट्टिकायंसि संतरुत्तरंसि) कल्पते तस्य-स्थविरकल्पिकादेः अल्पवृ ष्टिकाये अन्तरेण वर्षति सति, अथवा आन्तरः-सौत्रः कल्पः उत्तरः-और्णिकस्ताम्यां प्रावृतस्याल्पवृष्टी (गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, अपवादे तु तत्रापि तपस्विनः क्षुदसहाश्च भिक्षार्थ पूर्वपूर्वाभावे और्णिकेन औष्ट्रिकेन ताणेन सौत्रेण वा कल्पेन तथा तालपत्रेण पलाशच्छन्त्रेण वा प्रावृता विहरन्त्यपि । (३१)॥ (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (निग्गंथस्स निग्गंथोए वा गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स ) निर्ग्रन्थस्य साध्व्याश्च गृहस्थगृहे पिण्डपातो-भिक्षालाभस्तत्प्रतिज्ञया-अत्राहं लप्स्ये इति |धिया अनुप्रविष्टस्य-गोचरचर्यायां गतस्य साधोः (निगिज्झिय निगिझिय बुट्टिकाए निवइज्जा) स्थित्वा स्थित्वा वृष्टिकायः निपतेत् , अथ घनो वर्षति तदा (कप्पह से अहे आरामंसि वा) कल्पते तस्य साधोः आरामस्याधो वा (अहे उबस्सयंसि वा) साम्भोगिकानां इतरेषां वा उपाश्रयस्थाधः, तदभावे (अहे वियडगिहंसि वा) विकटगृहंमण्डपिका यत्र ग्राम्यपर्षदुविशति तस्याधो वा ( अहे रुक्खमूलंसि वा) वृक्षमूलं वा-निर्गलकरीरादिमूल तस्य वा अधः ( उवागच्छित्तए) तत्रोपागंतुं कल्पते ॥ (३२)॥ (तत्थ से पुब्बागमणेण) तत्र-विकटगृहक्षमूलादौ स्थितस्य 'से' तस्य साधोः आगमनात् पूर्वकाले (पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे) युक्ता-पक्तुमारब्धः तण्डुलौवनः पश्चादायुक्तो मिलिंगसूपो-मसूरदालिषिदालिः सस्नेहसूपो वा (कप्पड़ CHUCTURCHASE
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy