SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ क्रम. सूबोज्या० ९ ॥१८१ ॥ हडिज्जा) कक्षायां वा समाहरेत् -- आच्छादितं कुर्यात्, एवं च कृत्वा (अहाछन्नाणि लेणाणि वा उबागेच्छिना) यथाच्छन्नानि - गृहिभिः स्वनिमित्तमाच्छादितानि लयनानि गृहाणि उपागच्छेत् ( रुक्खमूलाणि वा उवागच्छिना) वृक्षमूलानि वा उपागच्छेत् (जहा से तत्थ पाणिसि दए वा दगरए वा दगफुसिया वा नो परिआवज्जइ) यथा तस्य तत्र पाणौ दकं बहवो विन्दवः दकरजो-बिन्दुमात्रं दगफुसिआ-फुसारं अवश्यायः न विराध्यन्ते पतन्ति वा, यद्यपि जिनकल्पिकादेर्देशोनदशपूर्वधरस्वेन प्रागेव वर्षोपयोगो भवति, त या चार्द्धभुक्ते गमनं न सम्भवति, तथापि छद्मस्थत्वात् कदाचिदनुपयोगोऽपि भवति ॥ ( २९ ) ॥ उक्तमेवार्थ निगमयन्नाह - ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (पाणिपडिग्गहियस्स भिक्खुस्स) पाणिपात्रस्य भिक्षोः (जंकिंचि कणगफुसियमित्तंपि निवडति ) यत्किञ्चित् कणो-लेशंस्तन्मात्रं कं- पानीयं कणकं तस्य फुसिआ - फुसारमात्रं तस्मिन्नपि | निपतति (नो से कप्पड़ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) न तस्य जिन| कल्पिकादेः कल्पते गृहस्थगृहे भक्तार्थं वा पानार्थ वा निष्क्रमितुं वा प्रवष्टुं वा ॥ (३०) || उक्तः पाणिपात्रविधिः, | अथ पात्रधारिणो विधिमाह - ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य [पडिग्गहधारिस्स भिक्खुस्स) | पात्रधारिणः - स्थविरकल्पिकादेः भिक्षोः (नो कप्पइ बग्घारियवुट्टिकायंसि ) न कल्पते अविच्छिन्नधाराभिः वृष्टिकाये निपतति-यस्यां वर्षाकल्पो नीव्रं वा श्रवति कल्पं वा भिवाऽन्तः कार्य वा आर्द्रयति तत्र [ गाहावइकुल भत्ताए वा पाणाए वा निक्खभित्तए वा पविसित्तए वा ] गृहस्थगृहे भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा वृष्टौ भिक्षागमनादि विधिः स २८-३१ ॥१८१॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy