SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० १ ॥२०॥ %%% ७ अपयशोभयं ८ चेति ( चक्खुदयाणं ) चक्षुः समानश्रुतज्ञानदायकेभ्यः ( मग्गदयाणंति ) मार्गस्य - सम्यग्दर्शनादिमोक्षमार्गस्य दायकेभ्यः, यथा केचिज्जनाश्चरैण्टितधना लोचने पट्टबन्धं कृत्वा उन्मार्गे पातिताः स्युस्तेषां कोsपि पढकापनयनेम धनार्पणेन मार्गदर्शनेन च उपकारी भवति एवं, भगवन्तोऽपि her for धर्मघनानां मिथ्यात्वाच्छादितविवेकनयनानां श्रुतज्ञानसद्धर्ममुक्तिमार्गदानेन उपकारिणो भवन्ति, (सरणदयाणंति) भवभीतानां शरणदायकेभ्यः ( जीवदयाणंति ) जीवनं जीवः - सर्वथा मरणाभावस्तदायकेभ्यः क्वचिद् 'बोहिदयाणं'ति पाठस्तत्र बोधि:- सम्यक्त्वं तद्दायकेभ्यः ( धम्मदयाणंति ) धर्मः - चारित्ररूपस्तदायकेभ्यः ( धम्मदेसयाणंति ) धर्मोपदेशदायकेभ्यः, धर्मदेशकत्वं च एतेषां धर्मस्वामित्वे सति, न पुनर्नवदिति दर्शयन्नाह - ( धम्मनायगाणंति ) धर्मनायकेभ्यः ( धम्मसारहीणंति ) धर्मस्य सारथय इव, यथा सारथिः उन्मार्गे गच्छन्तं रथं मार्गे आनयति एवं भगवन्तोऽपि मार्गभ्रष्टं जनं मार्गे आनयंति, अत्र च मेघकुमारदृष्टान्तो यथा - एकदा श्रीवीरस्वामी राजगृहे समवसृतः, तत्र श्रेणिकधारिण्योः सुतो मेवकुमारः प्रतिबुद्धः कथमपि पितरौ आपृच्छयाष्ठौ प्रियाः परित्यज्य दीक्षां गृहीतवान् प्रभुणा च शिक्षार्थं स्थवि - राणां अर्पितः, तत्र अनुक्रमेण संस्तारककरणे द्वारपार्श्वे मेवकुमारस्य संस्तारक आगतः, ततः पाश्रवणद्यार्थ गच्छदागच्छत्साधुपादरजोभिर्भरितः मेघकुमारः समग्रायां रजन्यां क्षणमपि निद्रां न प्राप्तः, चिन्तयामासक में सुखशय्या क चेदं भूलुठनं १, कियत्कालं इदं दुःखं मया सोढव्यं ?, ततः प्रातः प्रभुमापृच्छय गृहं शक्रस्तव सू. ५मेघकुमारक ॥२०
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy