________________
स्वमविचारः
बन्धौ । पठने कलहश्च नृणामेतत् प्राज्ञेन विज्ञेयम् ॥ २७ ॥ कृष्णं कृत्लमशस्तं मुक्त्वा गोवाजिराजगजदेवान् । सकलं शुक्लं च शुभं त्यक्त्वा कसिलवणादीन् ॥ २८ ॥ दृष्टाः स्वना ये स्वं प्रति तेऽत्र शुभाशुभा नृणां स्वस्य । ये प्रत्यपरं तस्य ज्ञेयास्ते स्वस्य नो किञ्चित् ॥२९॥ दुःस्वप्ने देवगुरून पूजयति करोति शक्तितश्च तपः। सततं धर्मरतानां दुःस्वप्नो भवति सुस्वप्नः ॥ ३० ॥
तथा सिद्धान्तेऽपि-" इत्थी वा पुरिसो वा सुविणन्ते एगं महन्तं खीरकुम्भ वा दहिकुंभं वा घयकुम्भं वा महुकुम्भ वा पासमाणे पासइ उप्पाडेमाणे उप्पाडेइ उप्पाडिअमिति अप्पाणं मन्नइ तक्खणामेव बुज्झइ तेणेव भवग्गहणेणं सिज्झइ जाव अन्तं करेइ।। इत्थी वा पुरिसो वा सुमिणन्ते एगं महन्तं हिरणरासिं वा रयणरासिं वा सुवण्णरासिं वा वयररासिं वा पासमाणे पासइ दुरूहमाणे दुरूहइ दुरूढमिति अप्पाणं मन्नइ तक्खणामेव बुज्झइ तेणेव भवग्गहणेणं जाव अन्तं करेइ, एवामेव अयरासिं तउअरासिं तम्बरासिं सीसगरासिंति सूत्राणि वाच्यानि, नवरं दुच्चेणं सिज्झइ (भ० ५८१) इति वाच्यम् ॥ (७२)॥
(एवं खलु देवाणुप्पिया!) एवं निश्चयेन हे देवानुप्रिय! हे सिद्धार्थराजन् ! ( अम्हं सुमिणसत्थे ) अस्माकं स्वमशास्त्रे (बायालीसं सुमिणा ) द्विचत्वारिंशत् स्वप्नाः-सामान्यफलाः (तीसं महासुमिणा) त्रिंशत् महास्वप्नाः-उत्तमफलदायकाः (बावत्तरिं सव्वसुमिणा दिट्टा) द्वासप्ततिः सर्वे स्वप्नाः कथिताः (तत्थ णं देवाणुप्पिया!) तत्र च हे देवानुप्रिय ! (अरहंतमायरो वा) अर्हन्मातरो वा (चक्कवट्टिमायरो वा) चक्रवर्ति
RAHARASHTRA