SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ४ ॥ ६६ ॥ मातरो वा (अरहंतंसि वा ) अर्हति वा (चकहरंसि वा ) चक्रधरे वा (गन्भं वक्कममाणंसि ) गर्भ व्युत्क्रा मति - प्रविशति सति (एएसिं तीसाए महासुमिणाणं ) एतेषां त्रिंशतः महास्वमानां मध्ये (इमे चउद्दस महासुमिणे ) इमान् चतुर्दश महास्वमान् (पासित्ता णं पडिवुज्झति ) दृष्ट्वा प्रतिबुध्यन्ते - जाग्रति ॥ ( ७३ ) (तंजहा ) तद्यथा - ( गयवसहगाहा ) ' गयवसह ' इति गाथा वाच्या ॥ (७४) । ( वासुदेव मायरो वा ) बासुदेवमातरो वा ( वासुदेवंसि ) वासुदेवे ( गन्भं वक्कममाणंसि ) गर्भ व्युत्क्रामति सति (एएसिं चउद्दसहं महासुमिणाणं ) एतेषां चतुर्दशानां महास्वप्नानां मध्ये ( अण्णयरे सत्त महासुमिणे) अन्यतरान् सप्त महास्वप्नान् (पासित्ता णं पडिवुज्झंति ) दृष्ट्वा प्रतिबुध्यन्ते ॥ ( ७५ ) ।। (बलदेवमायरो बा) बलदेवमातरो वा (बलदेवंसि) बलदेवे (गर्भ वक्कममाणंसि ) गर्भं व्युत्क्रामति सति (एएसि चउद्दसहं महासुमिणाणं ) एतेषां चतुर्द्दशानां महास्वप्नानां मध्ये ( अण्णयरे चत्तारि महासुमिणे ) अन्यतरान् चतुरः महास्वप्नान् ( पासित्ताणं पडिवुज्झति ) दृष्ट्वा प्रतिबुध्यन्ते ॥ ( ७६ ) | ( मंडलियमायरो वा ) माण्डलिको - देशाधिपतिः तस्य मातरो वा ( मण्डलियंसि ) माण्डलिके (गर्भ वकममाणंसि) गर्भ व्युत्क्रामति (एएसिं चउद्दसण्हं महासुमिणाणं) एतेषां चतुर्दशानां महास्वप्नानां मध्ये (अण्णयरं एवं महासुमिणं) अन्यतरं एक महास्वप्नं (पासित्ताणं पडिवुज्झति ) दृष्ट्वा प्रतिबुध्यन्ते ॥ ( ७७ ) ।। (इमे य णं देवाणुपिया ! ) इमे च हे देवानुप्रिय ! (तिसलाए खत्तियाणीए ) त्रिशलया क्षत्रियाण्या स्वप्नफलानि सू. ७३ ७४-७५ ७६-७७ ॥ ६६ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy