________________
महावमफलम्सू .७८
RAHAMAGRA
(चउद्दस महासुमिणा दिहा) चतुर्दश महास्वनाः दृष्टाः (तं उराला णं) तस्मात् प्रशस्ता (देवाणुप्पिया!) हे देवानुप्रिय! (तिसलाए खत्तियाणीए) त्रिशलया क्षत्रियाण्या (सुमिणा दिट्ठा) स्वप्ना दृष्टाः (जाव मंग|ल्लकारगाणं) यावत् माङ्गल्यकारकाः (देवाणुप्पिया ! ) हे देवानुप्रिय! (तिमलाए खत्तियाणीए सुमिणा
दिट्ठा) त्रिशलया क्षत्रियाण्या स्वप्ना दृष्टाः, महास्वप्नत्वात् महाफलत्वं दर्शयति-(तं. अत्थलाभो देवाणु| पिया!) तस्मात् अर्थलाभो भविष्यति हे देवानुप्रिय ! (भोगलाभो देवाणुप्पिया!) भोगलाभो हे देवानुप्रिय! (पुत्तलाभो देवाणुप्पिया!) पुत्रलाभो हे देवानुप्रिय! (सुक्खलाभो देवाणुप्पिया!) सुखलाभो हे देवानुप्रिय ! (रजलाभो देवाणुप्पिया!) राज्यलाभो हे देवानुप्रिय ! (एवं खलु देवाणुप्पिया!) अनेन प्रकारेण निश्चयेन हे देवानुप्रिय ! (तिसला खत्तियाणी) त्रिशला क्षत्रियाणी (नवण्हं मासाणं) नवसु मासेषु (बहुपडिपुनाणं) बहुप्रतिपूर्णषु (अट्ठमाण राइंदियाणं) सार्द्धसप्तसु च अहोरात्रेषु (विइक्कंताणं) व्यतिक्रान्तेषु सत्सु (तुम्हं कुलकेउ) युष्माकं कुले केतुसमानं (कुलदीव) कुले दीपसमानं (कुलबडिंसयं) कुले मुकुटसमानं (कुलपव्वयं) कुलस्य पर्वतसमानं (कुलतिलयं) कुलस्य तिलकसमानं (कुलकित्तिकर) कुलस्य कीर्तिकारकं (कुलवित्तिकर) कुलस्य निर्वाहकारकं (कुलदियणरं) कुले सूर्यसमानं (कुलाधारं) कुलस्याधारं (कुलजसकर) कुलस्य यशःकारकं ( कुलपायवं) कुले वृक्षसमानं (कुलतंतुसंताणविवद्धणकरं ) कुलस्य तन्तुसन्तानः-परम्परा तस्य विवर्धनकारकं (सुकुमालपाणिपाय) सुकुमालं पाणिपादं यस्य स तथा ततं (अहीणपडिपुन्नपंचिंदियसरीरं) अहीनानि प्रति