________________
देवास्तूर्यध्वनिगीतादिनिरोधं विधाय तूष्णीकाः शृण्वन्ति, ततो भगवान् पूर्व तावत् भणति-'गौतमस्य द्रव्यकल्प.मुबो- गुण पर्यायैस्तीर्थ अनुजानामि' इति, चूर्णाश्च तन्मस्तके क्षिपति, ततो देवा अपि चूर्णपुष्पगन्धवृष्टिं तदुपरि तीर्थानुज्ञा कुर्वन्ति, गणं च भगवान् सुधर्मस्वामिनं धुरि व्यवस्थाप्यानुजानाति, इति गणधरवादः॥ (१२१)॥
श्रीवीरचतुव्या०६ (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान्
मौसकानि ॥११८॥
मू. १२२ महावीरः (अट्ठीअगामं निस्साए) अस्थिकग्रामस्य निश्रया ( पढमं अंतरावासं) प्रथम वर्षारानं चतुर्मासी
॥११८॥ दतियावत् (वासावासं उवागए ) वर्षासु वसनं उपागतः (चंपं च पिट्टचंपं च निस्साए) ततः चंपायाः पृष्ठ-16
चम्पायाश्च निश्रया (तओ अंतरावासे) त्रीणि चतुर्मासकानि (वासावास उवागए) वर्षावासार्थ उपागतः (वेसालि नगरिं वाणिअगामं च नि स्साए ) वैशाल्याः नगर्याः वाणिज्यग्रामस्य च निश्रया (दुवालस अंतरावासे) द्वादश चतुर्मासकानि (वासावासं उवागए ) वर्षावासार्थ उपागतः (रायगिह नगरं नालंदं च बाहिरि नीसाए ) राजगृहस्य नगरस्य नालन्दायाश्च बाहिरिकायाः निश्रया ( चउद्दस अंतरावासे) चतुर्दश चतुर्मासकानि (वासावासं उवागए) वर्षावासाथ उपागतः, तत्र नालन्दा राजगृहनगरादुत्तरस्यां दिशि बाहिरिका-शाखापुरविशेषस्तत्र चतुद्दश वर्षारात्रान् उपागतः, तत्र (छ मिहिलाए) षट् मिथिलायां नगर्या (दो भदिआए) द्वे भद्रिकायां ( एगं आलंभिआए) एकं आलम्भिकायां (एगं सावत्थीए (एकं श्रावस्त्यां (एग पणिअभूमीए) एक प्रणीतभूमौ, वज्रभूम्याख्यानार्यदेशे इत्यर्थः (एगं पावाए मज्झिमाए ) एकं पापायां मध्य.