SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ अन्त्य चतुमसिकं सिद्धिः स. १२३-४ 8 मायां (हत्थिपालस्स रणो) हस्तिपालस्य राज्ञः ( रज्जुगसभाए) रज्जुका-लेखकाः 'कारकुन ' इति लोके प्रसिद्धास्तेषां शाला सभा जीर्णा अपरिभुज्यमाना तत्र भगवान् (अपच्छिम अंतरावासं) अपश्चिमम्-अन्त्य चतुर्मासकं (घासावासं उवागए ) वर्षावासार्थ उपागतः, पूर्व किल तस्या नगर्या ' अपापा' इति नामासीत्, देवस्तु 'पापा' इत्युक्तं, तत्र भगवान् कालगत इति ॥ (१२२ )॥ (तत्थ णं जे से पावाए मज्झिमाए) तंत्र यस्मिन् वर्षे पापायां मध्यमायां (हत्थिपालस्स रणो) हस्तिपालस्य राज्ञः ( रज्जुगसभाए) लेखकशालायां (अपच्छिमं अंतरावासं) अन्त्यं चतुर्मासकं (वासावासं उवागए ) वर्षावासार्थ उपागतः॥ (१२३)॥ (तस्स णं अंतरावास्स ) तस्य चतुर्मासकस्य मध्ये (जे से वासाणं) योऽसौ वर्षाकालस्य (चउत्थे मासे सत्तमे पक्खे ) चतुर्थः मासः सप्तमः पक्षः (कत्तिअबहुले ) कार्तिकस्य कृष्णपक्षः (तस्स णं कत्तिअबहुलस्स) तत्य कार्तिककृष्णपक्षस्य (पण्णरसीपकखेणं) पञ्चदशे दिवसे (जा सा चरमा रयणी) या सा चरमा रजनी (तं रयणिं च णं समणे भगवं महावीरे) तस्यां रजन्यां च श्रमणो भगवान् महावीरः ( कालगए ) कालगतः, कायस्थितिभवस्थितिकालाद्गतः (विइकंते) संसाराद्वयतिक्रान्तः (समुज्जाए) समुद्यातःसम्यग्-अपुनरावृत्या ऊवं यातः (छिन्नजाइजरामरणबंधणे) छिन्नानि जातिजरामरणवन्धनानि-जन्मजरामरणकारणानि कर्माणि येन स तथा (सिद्धे) सिद्धा-साधितार्थः (बुद्धे ) बुद्धः-तत्त्वार्थज्ञानवान् (मुत्ते)
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy