SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ अष्ट सूक्ष्मा कल्प.खो व्या०.९ ॥१८५॥ ॥१८५॥ E-SC+C+C+SONAKAMAS मवर्णश्च, नाम पन्नत्तेत्यत्र नाम प्रसिद्धौ ( से तं पणगसुहुमे ) स सूक्ष्मपनकः॥२॥ (से किं तं बीअसुहमे ) अथ कानि तत् सूक्ष्मबीजानि?, गुरुराह-(बीयसुहुमे पंचविहे पन्नत्ते) सूक्ष्मबीजानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा) तद्यथा-(किण्हे जाव सुकिल्ले) कृष्णानि यावत् शुक्लानि (अस्थि बीअसुहमे कणियासमाणवण्णए नाम पण्णत्ते ) सन्ति सूक्ष्मबीजानि, बीजानां मुखमूले कणिका-नखिका 'नहीं' इति लोके तत्समानवानि नाम प्रज्ञप्तानि (जेछउमस्थेणं जाव पडिलेहियव्वे भवइ) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति (से तं हैवीअसुहुमे ) तानि सूक्ष्मबीजानि ३ ।। ( से किं तं हरियसुहमे १ ) अथ कानि तत् सूक्ष्म हरितानि ?, गुरुराह- (हरियसुहुमे पंचविहे पन्नत्ते) सूक्ष्महरितानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा ) तद्यथा-(किण्हे जाव सुकिल्ले) कृष्णानि यावत् शुक्लानि ( अस्थि हरिअसुहुमे पुढवीसमाणवन्नए नाम पन्नत्त) सन्ति सूक्ष्महरितानि पृथिवीममानवर्णानि प्रसिद्धानि प्रज्ञप्तानि (जे निग्गंथेण वा २ जाव पडिलेहियब्वे भवह ) यानि साधुना साध्व्या | वा यावत् प्रतिलेखितव्यानि भवन्ति (से तं हरियसुहमे ) तानि सूक्ष्महरितानि, हरितसूक्ष्म-नवोद्भिन्नं पृथ्वीसमवर्ण हरितं, तचाल्पसंहननत्वात् स्तोकेनापि विनश्यति ३ ॥ ( से किं तं पुप्फसुहुमे ? ) अथ कानि तत् सूक्ष्मपुष्पाणि ?, गुरुराह-(पुप्फसुहुमे पंचविहे पण्णत्ते ) सूक्ष्मपुष्पाणि पञ्चविधानि प्रज्ञप्तानि, ( तंजहा) तद्यथा-(किण्हे जाव सुकिल्ले ) कृष्णानि यावत् शुक्लानि ( अत्थि पुप्फसुहुमे रुक्खसमाणवन्ने नामं पन्नत्ते) सन्ति सूक्ष्मपुष्पाणि वृक्षसमानवर्णानि प्रसिद्धानि प्रज्ञप्तानि, सूक्ष्मपुष्पाणि बटोदुम्बरादीनां, तानि चोच्चासे ॐॐACHARCHANAC-%EX
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy