________________
HिA
अष्ट सूक्ष्मा
+SHAHARA
नापि विराध्यन्ते (जे छउमत्थेणं जाव पडिलेहियब्वे भवइ) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति (से तं पुष्फसुहमे ) तानि सूक्ष्मपुष्पाणि ४ ॥ (से किं तं अंडसुहमे) अथ कानि तत् सूक्ष्माण्डानि ?, गुरुराह-(अंडसुहमे पंचविहे पण्णत्ते ) सूक्ष्माण्डानि पश्चविधानि प्रज्ञप्तानि, (तंजहा) तद्यथा-(उइंसंडे १ उक्कलियंडे २ पिपीलि | यंडे ३ हलियंडे ४ हल्लोहलिअंडे ५) उद्देशा-मधुमक्षिकामत्कुणादयस्तेषां अण्डं उइंशाण्डं १ उत्कलिका-लूतापूता |'कुलातरा' इति लोके तस्या अण्डं उत्कलिकाण्डं २ पिपीलिका:-कीटिकाः तासां अण्डं पिपीलिकाण्डं ३ हलिका-गृहकोलिका ब्राह्मणी वा तस्याः अण्डं हलिकांड ४ हल्लोहलिआ-अहिलोडी सरटी 'काकिंडी' इति लोके तस्या अण्डं हल्लोहलिकाण्डं ५ (जे निग्गंथेण वा २ जाव .पडिलेहियब्वे भवइ) यानि साधुना यावत् प्रतिलेखितव्यानि भवन्ति ( से तं अंडसुहुमे ) तानि सूक्ष्माण्डानि ६॥ (से किं तं लेणसुहुमे ? ) अथ कानि तत् लयन-आश्रयः सत्त्वानां यत्र कीटिकाद्यनेकसूक्ष्मसत्त्वा भवन्ति तल्लयनसूक्ष्म-बिलानि?, गुरुराह-(लेणसुहमे पंचविहे पण्णत्ते ) सूक्ष्मबिलानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा ) तद्यथा-( उत्तिंगलेण १ भिंगुलेण २ उज्जुए ३ तालमूलए ४ संबुक्काबट्टे ५ नाम पंचमे ) उत्तिङ्गा-भुवका गईभाकारा जीवास्तेषां बिलं-भूमौ उत्कीर्ण गृहं उत्तिङ्गलयनं १ भृगुः-शुष्कभूरेखा, जलशोषानन्तरं जलकेदारादिषु स्फुटित दालिरित्यर्थः २ मरलं-बिलं ३ तालमृलाकारं-अधः पृथु उपरि च सूक्ष्म बिलं तालमूलं ४ शम्बुकावत-भ्रमरगृहं नाम पश्चम ५ (जे छउमत्थेणं जाव पडिलेहियब्वे भवह ) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति ( से तं लेणसुहुमे ) तानि सूक्ष्म
ACCIACOCCA-SCIENCE