SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ + + + + सूक्ष्माणि पुष्पाणि ५ सूक्ष्माणि अण्डानि ५-सूक्ष्माणि लयनानि-बिलानि ७ सूक्ष्मः स्नेहः-अप्कायः ८ (से किं तं पाणसुहमे ?) तत् के सूक्ष्मप्राणाः ?, गुरुराह-(पाणसुहुमे पंचविहे पन्नत्ते) सूक्ष्मप्राणाः पञ्चविधाः * अष्ट सूक्ष्माप्रज्ञप्ताः तीर्थकरगणधरैः (तंजहा) तद्यथा-(किण्हे १ नीले २ लोहिए ३ हालिद्दे ४ सुकिल्ले ५) कृष्णाः नीलाः प्राणि रक्ताः पीताः श्वेताः, एकस्मिन् वर्णे सहस्रशो भेदा बहुप्रकाराश्च संयोगास्ते सर्वे पञ्चसु कृष्णादिवर्णेष्वेव अवतरन्ति ( अत्थि कुंथू अणुद्धरी नामं जा ठिया अचलमाणा) अस्ति कुन्थुः अणुद्धरी नाम या स्थिता अचलन्ती सती (छउमस्थाण णिग्गंथाण वा णिग्गंधीण वा नो चक्खुफास हबमागच्छद) छद्मस्थानां साधूनां साध्वीनां च नो दृष्टिविषयं शीघ्रं आगच्छति (जाव छउमत्येणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं अभिक्खणं जाणियब्वा पासियव्वा पडिलेहियव्वा भवइ ( यावत् छद्मस्थेन साधुना मान्या च वारंवारं ज्ञातव्या द्रष्टव्याः प्रतिलेखितव्याश्च भवन्ति (से तं पाणसुहुमे) ते सूक्ष्माः प्राणाः, ते हि चलन्त एव विभाव्यन्ते, न हि स्थानस्थाः १॥ (४४)॥ (से किं तं पणगसुहमे) तत् कः सूक्ष्मः पनकः १, गुरुराह-(पणगसुहुमे पंचविहे पन्नत्ते) सूक्ष्मपनकः पञ्चविधः प्रज्ञप्तः (तंजहा ) तद्यथा (किण्हे जाव सुकिल्ले) कृष्णः यावत् शुक्लः (अस्थि | पणगसुहुमे नहवसमाणवन्नए नामं पन्नत्ते) अस्ति सूक्ष्मः पनकः यत्रोत्पद्यते तद्र्व्यसमानवर्णः प्रसिद्धः प्रज्ञसः (जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाव पडिलेहिब्वे भवइ ) यश्छद्मस्थेन साधुना साध्व्या यावत् प्रतिलेखितव्यः भवति, पनक उल्ली, सच प्रायः प्रावृषि भूकाष्ठादिषु जायते, यत्रोत्पद्यते तद्व्यस + +
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy