________________
मर्त्ययोनेः समुद्भूतो, भविता च पुनस्तथा ॥५॥ मायालोभक्षुधालस्यवाहारादिचेष्टितैः। तिर्यग्योनेः समु
त्पत्ति, ख्यापयत्यात्मनः पुमान् ॥ ६॥ सरागः स्वजनद्वेषी, दुर्भाषो मूर्खसङ्गकृत् । शास्ति स्वस्य गतायातं, कल्पाली
|नरो नरकवर्त्मनि ॥७॥ आवतॊ दक्षिणे भागे, दक्षिणः शुभकृन्नृणाम् । वामो वामेतिनिन्द्यः स्याद्दिगन्यत्वे
तु मध्यमः॥ ८अरेख बहुरेख वा, येषां पाणितलं नृणाम् । ते स्युरल्पायुषो निःस्वा, दुःखिता नात्र संशयः ॥१४॥
॥ ९॥ अनामिकाऽन्त्यरेखायाः, कनिष्ठा स्याद्यदाधिका । धनवृद्धिस्तदा पुंसां, मातृपक्षो बहुस्तथा ॥१०॥ लामणिबन्धात् पितुलेखा, करभाद्विभवायुषोः। लेखे द्वे यान्ति तिस्रोऽपि, तर्जन्यङ्गुष्ठकान्तरम् ॥११॥
येषां रेखा इमास्तिस्रः, सम्पूर्णा दोषवर्जिताः । तेषां गोत्रधनायूंषि, मम्पूर्णान्यन्यथा न तु ॥१२॥ उल्लङ्घयन्ते च यावत्योऽगुल्यो जीवितरेखया । पञ्चविंशतयो ज्ञेयास्तावत्यः शरदां बुधैः ॥ १३॥ यवैरङ्गुष्ठमध्यस्थैविद्याख्यातिविभूतयः । शुक्लपक्षे तथा जन्म, दक्षिणाङ्गुष्ठगैश्च तेः ॥ १४ ॥न स्त्री त्यजति रक्ताक्ष, नार्थः कनकपिङ्गलम् । दीर्घबाहुं न चैश्वर्य, न मांसोपचितं सुखम् ॥ १५ ॥ चक्षुःस्नेहेन सौभाग्य, दन्तस्नेहेन भोजनम् । वपुःस्नेहेन सौख्यं स्यात्, पादस्नेहेन वाहनम् ॥ १६ ॥ उरोविशालो धनधान्यभोगी, शिरोविशालो नृपपुङ्गवश्च । कटीविशालो बहुपुत्रदारो, विशालपादः सततं सुग्वी स्यात् ॥१७॥ इमानि लक्षणानि, व्यञ्जनानि च-मषतिलकादीनि तेषां ये गुणास्तैरुपेतं, पुनः किंवि० (माणुम्माणपमाण. पडिपुन्नसुजायसव्वंगसुंदरंगति ) तत्र मान-जलभृतकुण्डान्तः पुरुषे निवेशिते यज्जलं निस्सरति यदि तज्जलं
ACADAICHARECHAR
SARKARINAGES