________________
कल्प.सुबोव्या०५ ॥८१॥
उत्सवादेश: मानादि
द्धिः सू. (९९-१०० ॥८ ॥
तरा ज्यानस्थ यो हो नगर
च) बीजानि-शाल्यादीनि तेषां वृष्टिं च (मल्लवासं च) माल्यानां वृष्टिं च (गंधवासं च) गन्धाः-कोष्ठपुटादयस्तेषां वृष्टिं च (चुण्णवासं च) चूर्णानि-वासयोगास्तेषां वृष्टिं च ( वणवासंच) वर्णाः-हिगुलादयस्तेषां वृष्टिं च (वसुहारवासं च) वसुधारा-निरन्तरा द्रव्यश्रेणिस्तस्याः वृष्टिं च (वासिंसु) अवर्षयन् (९८)॥
(तए णं से सिद्धत्थे खत्तिए) ततोऽनन्तरं स सिद्धार्थः क्षत्रियः (भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं ) भवनपतयः व्यन्तराः ज्योतिष्काः वैमानिकाः ततः समासस्तैः एवंविधैः देवैः (तित्थयरजम्मणाभि| सेयमहिमाए कयाए समाणीए) तीर्थङ्करस्य यो जन्माभिषेकस्तस्य महिम्नि-उत्सवे कृते सति (पच्चूसकालसमयसि) प्रभातकालसमये (नगरगुत्तिए सद्दावेइ) नगरगोप्तृकान्-आरक्षकान् शब्दयति, आकारयती. त्यर्थः ( सद्दावित्ता) शब्दयित्वा च ( एवं वयासी) एवं अवादीत् ॥ (९९)॥ | (खिप्पामेव भो देवाणुप्पिया!) क्षिप्रमेव भो देवानुप्रियाः। (खत्तियकुंडग्गामे नयरे )क्षत्रियकुण्डग्रामे | नगरे (चारगसोहणं करेह) चारकशब्देन कारागारं उच्यते तस्य शोधन-शुद्धिं कुरुत, बन्दिमोचनं कुरुत
इत्यर्थः, यत उक्तं--"युवराजाभिषेके च, परराष्ट्रापमईने । पुत्रजन्मनि वा मोक्षो, बद्धानां प्रविधीयते ॥१॥" |किश्च-(माणुम्माणवद्धणं करेह) तत्र मान-रसधान्यविषयं उन्मानं-तुलारूपं तयोर्वद्धनं कुरुत (करित्ता) कृत्वा (कारइत्ताय) कारयित्वाच (कुंडपुरं नयरं सम्भितरबाहिरि) अभ्यन्तरे बहिश्च यथोक्तविशेषणविशिष्टं कुण्ड|पुरं कुरुत कारयत,अथ किंविशिष्टं? (आसिअत्ति) आसिक्तं सुगन्धजलच्छटादानेन (संमजिओवलित) समाजितं
++++RA
अवादीत खितिदिद्वानांना
-COका