SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ र्षार्थ तत्रागतः, आगत्य च कुलपतिसमर्पिते तृणकुटीरके तस्थौ, तत्र च बहिस्तृणाप्राप्त्या क्षुधिता गावोऽन्यस्तापसैः स्वस्वकुटीरकान्निवारिताः सत्यः प्रभुभूषितं कुटीरं निःशङ्कं खादन्ति, तत: कुटीरस्वामिना कुलपतेः पुरतो रावाः कृताः, कुलपतिरप्यागत्य भगवन्तं उवाच हे वर्द्धमान ! पक्षिणोऽपि स्वनीडरक्षणे दक्षा भवन्ति, अभिग्रहाः त्वं तावत् राजपुत्रोऽपि स्वं आश्रयं रक्षितुं अशक्तोऽसि ?, ततः प्रभुमयि मति एषां अप्रीतिरिति विचिन्ला- पश्चअचेलषाढशुक्लपूर्णिमाया आरभ्य पक्षे अतिक्रान्ते वर्षायां एव इमान् पञ्च अभिग्रहान् अभिगृह्य अस्थिकग्राम प्रति कतादि सू. प्रस्थितः, अभिग्रहाश्चमे-नाप्रीतिमद्गृहे वासः १,..स्थेयं प्रतिमया सह २। न गेहि विनयः कार्यों ३, मौनं ११७ ४ पाणौ च भोजनम् ५॥१॥ (समणे भगवं महावीरे) श्रमणो. भगवान् महावीरः : (संवच्छरं साहिये मासं) साधिकमासाधिकसंवत्सरं यावत् (चीवरधारी हुतथा ) चीवरधारी अभूत् (तेणं परं अचेलए) तेन परं-17 तत अर्ध्व-साधिकमासाधिकवर्षादृवं च अचेलका (प्राणिपटिरगहिए) पाणिपतद्ग्रहः करपात्रश्वाभवत् ।। तन्त्र :अचेलकभवनं चैवत्साधिकमासाधिकसंवत्सरादृर्वत किहरन् दक्षिणवाचालपुरासन्नसुवर्णवालुकानदीIPटे कण्टके विलग्य देवदूष्याढे पतिते सति भगवान् सिहावलोकनेन तदद्राक्षीत, ममत्वेनेति केचित् ? स्थण्डिा स्चण्डिले. या पतितमिति विलोकनायेत्यन्ये २ अस्मत्सम्ततेवनपात्रं सुलभं दुर्लभं चाभावीति-विलोकना इत्यपाले ३, वृद्धास्तु कण्टके वस्त्रविलगनात् स्वशासनं कसकबहुलं भविष्यतीति ४ विज्ञाय निर्लोभत्वात् तद्वस्त्राई जाहेति, ततः पितुमित्रेण ब्राह्मणेन गृहीतं, अर्द्ध तु तस्यैव पूर्व प्रभुणा दत्तं अभूतसच-स.छि पूर्व
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy